पृष्ठम्:न्यायमकरन्दः.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । र७५ मू०–रा एव, वासनातो हि कल्पना, तत्वपरिभावनाव शय वासनच्छेदः, सा चेत्संसारवासनां नच्छन्द्यन् नतरां रागादिवासनां, तथा च संसारानुबन्ध एवेत्यवि चारितरमणीय एवायं मोक्षः । तृतीयोपि मोक्षप्रकारो न पुरुषार्थगन्धमनुभवेद, दुःखोच्छेद एव परमपुरुषार्थ इति चेत् । कुतः पुनर्निखिलसुखोच्छेदादपुरुषार्थोपि न भवेत्, तथाच समव्ययफलस्वान्न मोक्षाय प्रेक्षावतां प्रवृत्तिः, उक्तं हि-व्यसनानि दुरन्तानि समव्ययफलानि टी०-ह -‘‘मोक्षदशायाम्’ ” इति, । कथमित्यत आह -‘वर नातोहि ” इति, । वासनातसन्ततिपतितपूर्वेशनं कल्पना त जन्यभ्रमज्ञानमिति यावत्, स्पायिवादिवदतिरिक्तसंस्कारानङ्गव कारात, ततः किमित्यत आह -ॐ तत्स्व ” इति, । तथापि कथं क्लेशपरिकल्पनेस्यत आह-‘‘ साचेद ’’ इति, । तत्त्वज्ञानस्थ भ्रमाविरोधित्वे सन्तानभ्रमोपि न निवर्तेते अनुवृत्ते युगादिवास नापि न निवर्तेत इत्यर्थः । वैशेषिकमोठं दूषयति. - “ तृतीयोपि ” इति, । आन्त्यन्ति कदुःखनिवृत्तिरस्ति पुरुषार्थ इति शङ्कने– ‘‘ दुःखोच्छेद » इति, । तथापि सुखस्याभावेन समव्ययफलत्वादपुरुषार्थता दुर्वा रेति परि हरति-“ कतः पुनर् ” इति, । ननु दु खभाव पुरुषार्थताप्यस्तीति तत्राहकं ‘ तथाच ” इहि, । उक्लेरै नीतिशास्त्रमुदाहरति-“ उक्तं हि ” इत, दुर K _