पृष्ठम्:न्यायमकरन्दः.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ न्यायमकरन्दं मू० –यदि मतं न संविदभेदो नाम संविन्मात्रता, तत्कि मिदानीं कथं चिद् भेदोऽपि, सत्यं, मैवम्, एकोपाधौ वि रोधात् भेदाभेदयोर्,अपराडन्तापाताच्च, तदलमतिचाप लन वाचाम्, । यत्युनQते पितरि पित्राज्ञायाश्चानुसन्धीयमानायाः प्रवर्तकत्वमिति, तदप्याज्ञादिष्वपि समीहितसाधनताया एव रागावच्छिन्नायाः प्रवृत्ति हेतुताप्रतिपादनेन पराकृतं । यत्तु कालत्रयविविक्तो नियोग इति, तत्रेदं भवा टी०-द्वितीयमाशङ्कते-‘‘ इति। तन्मात्रत्वभवे यदिमतम् ” , भेदोश्युपगतः स्यादिति गूढाभिसन्धिराह-‘‘ तत्किमिदानीम् → इति। अस्तु शङ्कते , तयैवेति पूर्ववादी-‘‘ सत्यम् इति, । दूषयति-‘‘ मैवम् ” इतिएकस्यैकजैकेन रूपेण भेदतदभाव , । योर्विरोधादित्यर्थः । दूषणान्तरमाह— अपरान्त ?’ इति, । भेदभेदयोः प्रभाकरेणानङ्गीकारादित्यर्थः । प्रवृत्त्यभावविरोधित्वेनानुसन्धीयमानतया आशयाः प्रवर्तक वमुकमनूद्य दूषयति-“ यत्पुनर् " ” इति, । शब्दैकगोचरत्वं निराकृस्य कालत्रयविविक्तत्वं निराकर्तुमनुव दनि-“ यतु " इति, । कि कालत्रयेणासंस्पृष्टः उत शब्दन त था इति विकल्पार्थः । प्रतीयते - K 9B ११