पृष्ठम्:न्यायमकरन्दः.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वावधारणम् । २४९५ मू०-प्रवृत्यभावविरोध इति चेत्, तथापि परस्परव्यभि चारिप्रवर्तकविशेषगोचरशक्तिकल्पनानुपपत्तेः प्रवर्तना त्मनि सामान्ये तत्कल्पनं स्यात् कुतः पुनः प्रवर्तना धर्मतया वाहेरङ् प्रवृत्यभावविरोधे तत्कल्पनावकाशः । प्रवृत्यभावविरोधोपि प्रवर्तकरागादिसमवायिप्रवर्तना प्रयोजकः, सत्स्वपि रागादिषु विषयस्यान्यथासिद्धौ विरोधाभावे प्रवृत्यदर्शनाद्, नाऽतो बहिरङ्ग इति चेत्, तथापि विशेषव्यभिचारे सामान्यात्मनि प्रवर्तनायामे वास्तु शक्तिर्न तत्प्रयोजके विरोधे, नचान्यथासिद्धे वि षये विरोधाभावाद् रागादौ प्रवृत्यभावः, किं तु सिडवि टी०-त्यभावाविरोधं इति परिहरति--‘‘ तथाषे ’ ” इंनि, िवं हिरङ्गत्वमसिद्धमिति शङ्कते-‘‘ प्रवृत्त्यभाव ” ' इति, । प्र घनायाः प्रवर्त्तनायः प्रतईतुत्वप्रयाजक यावत्, प्रयोजक =इति केवळव्यतिरेकप्रदर्धेनेन प्रयोजकत्वमेव दर्णयति-“सत्सु’'इति,। भवतुं केवलव्यतिरेकस्तथाप्यननुवृत्तत्वान्न शब्दशक्तिगोचरत्व मिति परिहरति--“ तथापि ” इति, । केवलव्यतिरेकोपि ना + < « + स्तीत्याह-‘‘ नच इंति, । ऽप्राप्तस्य प्रार्थनमेव रागः स च ११ प्राप्ते विषये नावतरति तेन तत्र रागभावादेव प्रवृत्त्यभावो न पुन विरोधाभावादित्यर्थः।