पृष्ठम्:न्यायमकरन्दः.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवर्तकत्ववधारणम् । २४७ मू ०–पुरूषानुविधेयतया प्रवर्तकत्वे प्राप्तप्राप्तविवेकेन स महितसधनतैव प्रवृत्तिहेतुरिति प्रतिपादितं प्रकारभेदेन स्यात् ,तस्मान्नायमपि समञ्जसपक्षनिक्षेपक्षमः पक्ष इति क्षमन्ते परीक्षकास्तदलमनया स्थूलदर्शिनां कथया नि बद्धमानया प्रस्तुतमनुसरामः । यः प्रवृत्त्यभावविरोधः सा प्रवर्तनेत्ययुक्तं, प्रवृ तावपि तत्प्रसङ्गात् , सापि हि प्रवृत्यभावविरोधिनी, नचास्याः प्रवर्तनाप्रसिद्धिः , । न प्रवृत्त्यभावविरोधः प्रवर्तना किन्तु प्रवर्त्तनायाः टी०-प्रवृत्त्यभावेन विरोधः प्रवृत्स्यभावविरोध, कि वा प्रवृत्त्यभा वेन विरोधो यस्य स तथेति विकल्प्याचे दोषमाह << यः प्रवृत्यभाव ” इति, । प्रवृत्तिनिष्ठतया प्रवर्द्धनाप्रस ऊादित्यर्थः। तदेव कथमित्यतआह इति, । येन प्रवृत्त्यः भावेन विरोधवती प्रवृतिस्तेन तन्निष्ठो विरोधोपि प्रवर्द्धना स्याद्यथे, ॥ अस्तु प्रवृत्तावपि प्रवर्चना को दोष इस्यत आह - नच * इति, । प्रवृत्तिहेतुभूतोर्थः प्रवर्तना न तत्प्रसिद्धिरिति यावत्, प्र वर्छनाश्रयत्वे प्रैषादिवत्प्रवृत्तेरपि प्रवर्तकता स्यादित्यर्थः । द्वितीयं कल्पमुत्थापयते -“ नप्रवृत्युत्पादेन ” इति, । अत्रापि प्रवृद्धावपि तत्प्रसङ्गादिति दोषताद्वस्थ्यं, प्रवृत्तेरपि सापिहि " G€ १