पृष्ठम्:न्यायमकरन्दः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-व्यापारप्रसङ्गो दुर्वर इति, न, इहानुसन्धातुरभो कृत्वाद्, भोगप्रयोजकत्वाच वेदनापरिहारस्य, इह हि ब्रह्रैवैषां स्वरूपमनुसन्धातृ श्रुतिशिरःशतसमाधिगतं नच तस्य भोगसम्भवः “अनश्मन्नन्योऽभिचाकशीति ’ इतिश्रुतेः, * नचेहाऽन्यत्वं वास्तवमभिप्रेतमपि त्व नाद्यविद्यावच्छेदमात्रापेक्षं “तत्त्वमसि’ इत्यसकृदैका त्म्यश्रुतेःनचास्याप्यनुसन्धातृत्वादेव भोगो जीववदिति , साम्प्रतम्, आगमापवाधितानुमानस्यानुत्थानाद्, नरशिरः टी०–*भोगे,ति, भोगः प्रयोजको यस्यासौ भोगप्रयोजकस्तस्यभा वस्तत्त्वं, तस्मात, तथाच प्रयोजकभोगाभावे तत्प्रयोज्यवेदनाहेतुपरि हारोपि व्यावर्तत इति भावः । अनुसन्धातुर्भगाभावं दर्शयितुं तस्य ब्रह्मस्वरूपतामाह-“इहहिबौव'इतेि, एषांजीवानां पारमार्थिकं रूपं ब्रह्मैवानुसन्धातृ श्रुतिशिरःशतसमधिगतमित्यन्वयः । तथापि कथं भोगाभाव इति तत्राहं–“नच' इति । ननु सोयं शान्ते कर्मणि वे तालोद्यो, ऽभेदं साधयितुं प्रवृत्तेन भेदश्रुतेरुदाहृतत्वादित्यत आह-- “ नचेहान्यत्वम् ?” इति । भेदश्रुतिविरोधादभेदश्रुतेरेव कस्मान्नवाध इत्यत आह-“असकृद्’ इति । ‘असकृद् ’ इत्यभ्यासप्रदर्शनमुपक्रमादितात्पथ्र्यलिङ्गान्तरोपलक्षणपरं, तेन षड् विधतात्पय्र्यलिङ्गेरभेदश्रुतेस्तत्परत्वादेव तद्विरोधे भेदश्रुतिरेव वा ध्यत इति भावः ।

  • एतन (भोक्तृजीवाभिन्नत्वेन ब्रह्मणोऽपि भोत्कृत्वापत्ति ) इत्यापि निरस्त वेि

तव्यम्-केचितु-विम्बप्रतिबिम्बवद् व्यवस्थोपपत्तेर्न ब्रह्मणो भोत्कृत्वमित्याहु - ।