पृष्ठम्:न्यायमकरन्दः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ न्यायमकरन्दे मू०-प्रद्योतमानपरिशुद्धपरमानन्दभावो मुक्तावितिभेदसि द्धिः, किंचानन्दप्रकाशाविशेषेपि सांसारिकविविधदुःख संभिन्नस्य तद्विधुरविशदानन्दप्रकाशस्य च महानयं वि शेष इति कथं संसारमोक्षयोरविशेषः शङ्कितुमपि शक्यः । यत्तु नास्य स्वप्रकाशस्य केनचिदावरणाद्युपपत्तिरि तेि, केदमायुष्मतोपलब्धं, संवेदन इति चेन्मैवं तस्यै वात्मत्वाभ्युपगमात, नो खलु विवादपद्मेवोदाहरणम् । अथापि प्रकाशमानस्याप्रकाशतानुपपत्तेरावरणाद्य योग उच्यते कथं तर्हि सामान्यविशेषौ स्वभावभिन्नौ प्रकाशमानावप्यापातजायां संविदि न भेदेन प्रकाशेते, न तवात्यन्ताऽप्रकाशः, किन्तु स्फुटतरप्रकाशभाव इति टी०-लाविद्योपप्वोऽस्मिन्स तथा । अविद्योपप्वानुपप्वाभ्यां विशे षमभिधाय दुःखसम्भेदासम्भेदाभ्यां विशेषमाह -- “ किञ्च इतेि । खप्रकाशेऽनुपपन्नमावरणमिति यदुक्त तद् दूषयति

  • यत् ' इति, । स्वप्रकाशं तदनावृतमिति न कचिदपि

यत्तू सम्प्रतिपन्नमित्यर्थ, । पृष्टमत्वोत्तरमाह-“ सम्बेदन ?” इति,। विशेषव्याप्त्यभावे सामान्यव्याप्तिरस्तीतिशङ्कते - * अथ '; इति, । नैवमपि ब्याप्तिः व्यभिचारादित्याह-- * कथम इति, ॥विशेषमाशङ्कयास्मन्मतेपि तुल्य इति परिहरति -* नतत्र