पृष्ठम्:न्यायमकरन्दः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संविदः खप्रकाशत्वसमर्थनम् । मू०-यथा खल्वालोकः तमःकटलपाटनेन चक्षुराप्याय कत्वेन वा घटादिभिः स्वप्रकाशनायापेक्ष्यते नचालो केन स्वप्रकाशायालोकान्तरं, नचास्य स्वात्मनि वृ - तिविरोधः. । न खल्वस्य स्वभावभेदादालोकान्तरानधीनंप्रका शाद्न्या वृत्तिर्या स्वात्मनि विरुध्येत, तथैव विज्ञाने पीति सर्वमनवद्यम् । अथाप्यस्य क्षणभङ्गिनः कथं नित्यात्मस्वभावतेति चेद्, मैवं, विज्ञानस्यापि क्षणभङ्गितासिद्धेः, । न् च नीलसंवेदनसमये पीतसंवेदनानुपलम्भात

टी०-**तम:पटल' इति, । अन्धकारस्थस्याप्यालोकनिहितविषय स्यावभासनादालोकस्य विषयसंस्कारकत्वं, नयनस्य तैजसत्वा दालोकेन तैजसेन तस्य प्रचुरताकरणादिन्द्रियसंस्कारकत्वमिति परीक्षका: । प्रकाशान्तराभावे स्वात्मनि वृत्तिविरोध इति तत्राह

  • नच ” इति, ।

तदेव स्पष्टयति - * नखलु ' इति, । * खसंवेदनं संवेदन मित्यत्र स्वशब्द: 'खयंदासास्तपस्विन'इतिवद्न्यव्यावृत्तिपरो नतु स्वात्मवृत्तिविधायक इत्यर्थः, ॥ स्वयंप्रकाशत्वेपि विज्ञानस्यात्मस्वरूपता न संभवतेि क्षणिक त्वाद् इति शङ्कते--* अथापि इति, । उपाध्युपहितस्यानु

  • स्खलाकृतित्वाभावे कथं स्वसंवेदनं विज्ञानमिति शब्दप्रयोगस्तत्रा - ‘खसवेद्

नुम्’ इति ।