पृष्ठम्:न्यायमकरन्दः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्द मू०-त, क्षणभगिनश्च प्रकाशस्य प्रकाश्यैक्यानुपपत्ते नाप्यर्थान्तरमर्थधम्र्मो विज्ञानाधेयमर्थप्रकाशनमिति युक्त, प्रध्वस्तानागतयेोस्तद्योगात, अस्ति च तयोरप्यवभास यद्यान्तरमेवार्थप्रकाशनमाश्रीयेत विज्ञानमेव तत्संज्ञा न्तरेणापत्रं, तचेजडं न प्रकाशेत, नाप्यर्थः केवलो ऽन्नात्मप्रकाशत्वाद्, इत्यायातमान्ध्यम-शषस्य जगतः, } तस्माद् विज्ञानमेव स्वपरप्रकाशस्वभावं प्रकाशत इत्याश्रयणीयम् । स्वात्मनि वृत्तिविरोधान्न स्वसंवदनं विज्ञानमिति चेद्, मैवं, वृत्त्यनभ्युगमाद्, आलोकवद् । टी०-दप्यैक्यं न संभवतीत्याह-“क्षण' इति, द्वितीयं दूषयति

  • नापि ?” इति, । अस्तु तर्हि तयोरप्रतिभास इति तत्राह
  • अस्तिच ” इति, ! मा भूद्धाह्यार्थधर्मत्वसात्मधर्मत्वं किं न

स्यादित्यत आह-- * यद्यान्तरमेव ?” इति, ! भवतु को दोष इत्यत आह-- * तचेद् ? इतेि, । प्रथमविज्ञानर्वादित्यर्थः । स्वप्रकाशं ज्ञानमिति वदता एकस्यैव प्रकाश्यप्रकाशकभावोऽ भिहित इति मन्वानः शङ्कते -“ स्वात्मनि * इति, । हृष्टान्तं प्रपञ्चयति-* यथा ” इति, । आलोकस्य विष यसंस्कारत्वम, इन्द्रियसंस्कारत्वं वेति मतभेदमङ्गीकृत्याह