पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


यमनियमनिलयधिषणो जयति श्रीसत्यवोधाचार्य ॥ १ ॥ वस्तुख्यातिविघातिवादितिमिरं नैष्कम्र्यसिद्धिस्फुट व्याख्याचन्द्रिकया विधूय सुधियां सदृष्टिमुन्मीलयन् । अन्तः सम्भृतशान्तवेदनसुधोद्दयोतः समुद्दयोतते सर्वज्ञाश्रमचन्द्रमास्रिजगतीसर्वज्ञचडामणिः ॥ २ ॥ इति श्रीमहोपाध्यायज्ञानोत्तममिश्रविरचितायां नैष्कम्र्यसिद्धिचन्द्रि कायां चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥ इति नैष्कम्र्यसिद्धिप्रकरणव्याख्या समाप्ता ॥