पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
श्राद्धसारे वस्त्रादिशुद्धिः

बहूना विदुषां प्राप्त सपात्र पितृतृप्तये ।।

एतच्च पृथकूप-सुहेश' ममृष्फस्यान्यायत्वान् ।

यतो बहूनां विदुषां यत् श्राद्धस्य जीवने अस्थिते पृथकूपाकसाधन
सामग्रीरहिताना तीर्थेऽनुनप्ताना श्राद्धकरणयुक्ताना द्रष्टव्यमिति ।

‘यथाशक्त्याऽभिरूपाणां ब्राह्मना च भोजनम् ।
शुद्धर्थमिति तत् प्रोक्तं श्राद्धं पार्वणचत कृतम् ।

शुद्धर्थमिति चीर्णप्रयवनस्य ब्राह्मणभोजनानन्तर वचनादात्मनः

शुद्ध्यर्थम् । अभिरूपपदं पूर्व व्याघ्नम् । कर्माङ्गमिति यागादौ
क्रियमाणम् । दैविकमिति देवनुद्दिश्य क्रियमाणम् । यात्राश्राद्ध
मिति विनिर्गमनसयये क्रियमाणम् । तदाह पारस्कर

‘निषेककाते सोमे च सीमन्तोन्नयने तथा ।
यं पुंसवने श्राद्धं कर्माङ्ग वृद्धिवत् कृतम् ।

निषेको गर्भाधानम् । सीमन्तोन्नयनपुंसवनग्रहणमुभयसंस्कार

प्रतिपत्स्यर्थम् । चशब्देन जातकर्मादिकेवलपुरुषसंस्कारगुणो लभ्यते।
सोमग्रहणं दर्शपूर्णमासाद्यर्थम् । वृद्धिवदित्यनेन नवदेवत्यम् ।

“देवानुद्दिश्य क्रियते यत्स दैविकमुच्यते ।
हविष्येण विशिष्टेन द्वादश्यादिषु यत्नतः ।

हविष्येणेति त्रीहियवशालिमुद्गरूपेण । विशिष्टेनेति ।

एतदेव तस्य विशिष्टत्वं यत् पायसधूतशर्करादध्यादियुक्तत्वम् ।
द्वादशी दशम्यादितिथीनुपलर यति । आदिशब्दो भानुवारदीन् ।

‘गत्वा देशान्तरं यस्तु श्राद्धं कुर्यातु सर्पिषा ।