पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
नृसिहप्रसादे

तदाह याज्ञवल्क्यः

‘‘कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।
अस्त्रग्र्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु” इति ॥

ततः श्राद्धे मांसविधानं क्षत्रियादिविषयं ज्ञेयम् ।

‘विना मांसेन यच्छाद्धं कृतमप्यकृतं भवेत् ।
तृप्यन्ति पितरो यस्मादलाभे पायसादयः"

इति वचनं क्षत्रियादिविषय ज्ञेयम् ।

तथाऽत्र पितृगीता गाथा भवति –

‘‘कालशाकं महाशल्कं मांसं वार्षीणसस्य च ।
विषाणवज्य ये खङ्गा आसूर्य' तान् लभेमहि" इति ।

यमः

भक्ष्यं भोज्यं तथा पेयं यत्किचित् पच्यते गृहे ।
न भोक्तव्य पितृणां तदनिवेद्य कथंचन ।।
यद्यद्ददाति विधिवत्सम्यक् श्रद्धासमन्वितः ।।
तत्तत्पितृणां भवति परमं प्रियमेव हि ।।
यवीहिसगोधूमतिला मुद्राः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पाचाश्चात्र शोभनाः ॥
अनमिष्ट हविष्यं च दद्यादक्रोधनोऽवरः" इति ।
अन्न-भक्ष्य-भोज्य-लेह्य -चोष्य-पेयात्मकं पञ्चविध दृष्टम् ।

यद् ब्राह्मणाय कर्णे पितृभ्यो रुचितं तनुच्यमानं हविष्पमनिषिद्धे च

आदवियोग्यम् । त्रीहि-शालि-यव-गोधूम-मुद्ग-माष-मुन्यन्न
कालशाक-महाशल्क-एल-शुण्ठी-मरिच-हिङ्गु-गुड-शर्करा