पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धसारः ।

यावत्थ

श्रायुः प्रजा धनं विचा स्वर्ग मोच्न मुग्धानि च ।
प्रयच्छन्ति तथा राज्य ता नृणा पितामहाः' ।।


यम -

“ये यजन्ति पितृन् देवान्ब्राह्मणाश्च हुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ।।


ब्राह्मणाश्वेत्यत्र पूजयन्तीत्यध्याहारः । यजेर्यजदेवपूजासङ्ग
तिकरणदानेष्विति पूजायामपि कथञ्चित्प्रयोगदर्शनात् ।
तथाऽन्यत्र

“आयुः पुत्रान्यशः स्वर्ग कीर्ति पुष्टि वलं श्रियम् ।
पशून् सुखं धन धान्य प्राग्नुयात्पितृपूजनात्? !!


ब्रह्मपुराण

“एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् ।
श्राब्रह्मस्तम्वपर्यन्त जगत्त्रीणाति मानवः ।
ब्रह्मन्द्ररुद्रनासत्यमूर्यानिलसुमारुतान्
विश्वेदेवान् पितृगणान्पर्यग्मिनुजान्पशून् ।।
सरीसृपान्पितृगणान्यचान्यद्भूतसंज्ञितान् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ।।


तदुक्त मार्कण्डेयपुराणे

“अन्नप्रकिंग्णं यत्तु मनुष्यैः क्रियते भुवि ।
तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ।।