पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नृसिहप्रसादे

श्राद्धकाले तयाऽन्न पाइ निर्वपण तथा ।
पितृणा ये करिष्यन्ति तेषा पुष्टिर्भविष्यति ।
पूजितस्तैर्भविष्यामि चतुरात्मा तथाऽप्यहम् ।
पितृपैतामहः पिाडा वासुदेवः प्रकीतितः ।।
पैतामहश्च निर्दिष्टस्तथा सङ्कर्षणः प्रभुः ।
पितृपिण्ड-व विज्ञेयः प्रयुन्नश्चापराजितः ।।
श्रात्माऽनिरुद्धा विज्ञेयः पिण्डनिर्वपणं बुधेः?? ।
पितृपितामहस्यायं िपतृपेतामहः। प्रपितामहपिण्ड इति यावत् ।
“एवं सम्पूजितास्तेन चतुरात्मा बहिस्थिताः ।
चत्वारः पूजिता वेदाश्चत्वारश्च तथाश्रमाः ।।


तथा देवल

“श्रारोगः प्रकृतिम्थश् चिरायुः पितृपुत्रवान् ।
अर्थवानर्थयोगी च श्राद्धकामो भवेदिह ।।
परत्र च परा तुष्टि लोकॉश्च विविधान् शुभान् ।
श्राद्धकृत्समवाप्रति श्रियं च विपुला नरः” । ।

च शब्दात्कीर्तिमपि । स्वज्ञातिषु ख्यातिर्यशः, इतरत्र रव्यातिः कीर्तिः । यद्वा-दानपुण्यफला कीर्तिः, प्रतापस्य फल यशः, इति तयोः पुराणाभिहित एव भेदः । एतदुद्देशेन श्राद्धं नैवाऽनुछेयं श्रावर्जनीयतयोभयमाझेरावश्यक-वात्