पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यात् । तथव

"सत्र चैत्र कव्यं यत् कि सुबचदम् ।

द्विजातिभ्यः मत्र नेत्र तु दोयते" इनि नारायणचच

नात् । तदन्नं च साक्षाद्वम्नेन त्र दनत्रयम् । किन्तु दद्यांविद्रा

‘‘हस्तदत्तास्तु ये स्नहा लत्रव्यञ्जनादयः ।
दातारं नोपीत्तिष्ठन्ति भाता भुञ्जीत फिल्विषम्' इति

शातातपस्मरणम् | तथा पुरणनपि--

‘‘नपवित्रेण हस्तेन नैकेन न विना कुशम् ।
नायमे नायसेनैव श्राद्धे तु परिवेपयेतः ।

आयसे अयोमये पात्र । |वष्णु –धृतादिदाने तैजसानि

पात्राणि वा फल्गुषात्राणि प्रशस्सानि । पितृगाथा च श्रूयते --

‘‘सौवद्याराजताभ्या च वनौदुस्वरेण वा ।
दत्तमक्षयतां याति फल्गुषत्रं तव चेति ।

परिवेषणे च वैश्वदेवपूर्वं तत्र कारणं पुरण उपन्यस्तम् । तथाहि

“तप्यमानास्तु ये तीव्र ऐपिता ब्रशामनान् ।
विश्वेदेवास्तु रक्षार्थं पितृयज्ञेषु सर्वदा ।
अतः पूर्वं प्रदातव्यं तेभ्योऽनं पितृकशो"ति ।

सौवर्णाजतगोष्टौदुम्बरफट्टुपातैरेव परिवेषण कार्यम् । शौ

दुम्बरं ताम्रमयम् । गोष्टोदुम्बरिका फर्शब्दवाच्या । यद्यप्यन्यत्र
फल्गुशब्दो निःसारे वस्तुनि प्रसिद्धस्तथापि अत्र पात्रं पात्रप्रक्र
मात् , अत्र च निःसारवस्तुनोऽनुपयोगात् । अथवा सोवर्णादिपात्रा
पेक्षया निःसारत्वम् , आलङ्कारिकाश्च तथैवाभिगदन्ति ।
२०