पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
श्राद्धसारे ब्राह्मणपूजाप्रकारः

‘अग्निकार्यमनुज्ञातः कुरुक्षेनि ततो द्विजैः ।
जुहुयाद् व्यञ्जन वर्जयेनु यथात्रि ए'; इति ।

व्यञ्जन शक्रादि थुनोदनव्यतिरिक्तस् : ननश्च कुरु नेति व्र

दण्ज्ञामादाय इममुपसमाधाय प्रचीनाधोती व नेनावदन
मादाय सषाय पितृम्ने स्त्रघ नमः इति पितृयज्ञेपेन अग्न दुवा
मक्षणभनुप्रहृत्य हुतशेषं मृगयत्रीपात्रे विशेषना राजंने (पत्र्यदि
भाजने देयम् । मृन्मय यद्धपि कचिद्धीयते तथापि

“‘मृन्मयषु तु पात्रेष्ठ यः श्रद्धे भाजयेयुनून् ।।
अन्नदत पुरोध च भोक्ता च नरक व्रजेदिति
निषेधात्तgऽर्पम् । रोष्यं पितृणामेन देय न देनानाम् ।
“जैनोकरशेषं तु पित्र्ये तु प्रतिपादयेत् ।
प्रतिपय पितृणान्तु न दद्याद्वैश्वदेविके।

इति स्मरणात् ।

यद्यपि ग्रन्थान्तरे प्राचीनावीतित्वं दृश्यते तथापि तत्प्रकृतिभू
तपिण्डपितयज्ञस्य देविक्षत्वात्पैतृकवच कल्पितोभयधर्मकत्वात्प्रकृति
भूतानौकरणहोमे प्राचीनखोति-चोपवीतिनयाविकल्पोऽवसीयते ।
व्यवस्था तु यथाशाखमत्र । आश्वलायनास्तु विशेषमाहुः
‘उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्ये करघे करवाणीति
वा प्रत्यनुज्ञातः क्रियतां कुरुष्व कुवीतेत्यत्वाद्वाऽयो जुहोतीति यथोक्तं
पुरस्तात्पिण्डपितृय' इति ।
इदं च कर्म साग्निनिरग्निसाधारणम् । पाणावग्नो वा क्रिय