पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/9

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ผู้ใ: श्रीवेङ्कटेशे विजयते । ओ' श्रीगुरवे सरस्वतीरूपाय नमः । नमो विघ्रह ! R: स्यादिभ्iी नवप्रहेभ्यो नमः ॥ ॥ निपाताव्ययोपसर्गवृतः ॥ [ प्रथर्म निपातकाण्डय्। ] श्लोः-नवेशं क्षीराब्धिप्रसृताव्ययरत्लमालयां विदुषः । निजकुलतिलकतिलकस्तलकयति निदर्शनैरेव। द्योतकाः निपाताः ॥ १ ॥ नामाख्यातयोर्धर्मपात्रत्र्यञ्जकाः । अत ऊर्ध्वं चादयो निपाता अधिक्रियन्ते । यतः । । प्रायशी द्योतकाश्धाद्या निपात द्रव्यदृतेि तु । स्वराद्यमव्ययं प्राद्या न धात्वर्थविशेषकाः ॥ १ ॥ कर्मप्रवचनीयास्तु क्रियासंबन्धमेदकः । ऊर्याया गतये वृौ कार्यार्थ सर्वमध्ययम् ॥ २ ॥ इयन्त इति संस्यैषामर्थेयता च नास्ति वै ।। प्रयोजनवशादेय निपतन्ति परे पदे ॥ ३ ॥ V TAKLIKKIKKÂFfy | R || संयुक्वे- गायों क्रूबगौ। पचतष प्ठति च चैतः। समझोतेतस्योगविनियोगxरचय एव। अनेकत प्रक्यात्। गर्थयालयह 南哥