पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/27

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकण्ड्म् t यदा हेतौ च || ११४ ।। यद बुधै: सर्वगतत्त्वमुच्यसे । यदा मूर्खतदा शठ: ॥ तर्हि हेतुविशेषयोः ॥ ११५ ।। हेतौ--तर्हि ग्रामं गच्छति । विशेषे-अर्जुनस्तर्हि शूरतमः । पक्षान्तरं हेतुरेव । यद्येवं तर्हि गच्छामः ॥ यावद्धतुसीझोः ॥ ११६ ॥ हेनौँ- याक्द्भवत्याहिनसायकस्य । मर्यादायाम् (सीमनि)--यावत् पुरं वृष्टो देवः । यावद्भिरः खे मरुतां चरन्ति । अधिकारः सीमैव । यावत् संभवस्तावद्विधिः । साकल्येऽवधारणे न । यावद्दतं तावद्भुक्तम् । यावज्जीवममिहोत्रं जुहुयात् । यावन्त्यमत्राणि संभवन्ति याक्दमत्रं ब्राह्मणान् भोजय | यावताच पक्षान्तरे ॥ ११७ ॥ ज्ञाने सतीभावान्यावता नगतः । (?) जानेऽन्योयं यक्त्स एव ॥ (!) तावन् संप्रत्यवध्यन्पेषु ॥ ११८ ॥ संप्रति- आतां नाक्त । अवधौ- वध्यसे ताक्त , तबिच्छूणु। अल्प- तावन्मालम् । अत्ति सत्त्वे ॥ ११९ ॥ अस्तिक्षीरा ब्रह्मणी । अस्तिमांश्चैत्रः । अस्ति परलोके मतिरस्याऽस्तिकः । अस्त्यात कंचित पश्यसेि विद्वांसमू॥ नास्ति प्रत्यन. ॥ १२० ॥ नास्तिकः । नास्ति जीयते रामः । नास्ति वा दरश्शून्यः ॥ अस्यस्मि त्वमहमर्थे ॥ १२१ ॥ बाल्यादमिन्नमस्यासि चन्द्रग्रहणे न किना नसि रमे असिता । (*) विद्यते भ- स्थस्यथ ॥ १२२ ॥ विष्यते नाम तत्त्रमकन् वृषलं वा (यजिष्यति !) याजयिष्यति । भवति नाम ॥