पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& निपताव्ययोपसर्गवृतिं: अलं भूषणपर्याप्तिवारणेषु ॥ २६ ॥ अलंकृत्य। भूषणे । अर्ल मलो मलाय। पर्याप्तौ। अलमतिप्रसनेन । निर्षधो वारणमेव। आलयालमद बओर्यत्स दारानपीहरत्। अस्यालपस्य वारण भवत्वित्यर्थः । अलं खल्वोः प्रतिषेधयोः प्राचां तु ॥ चिच्चन असाकल्योपमानासम्मतेिषु ।। २७ ॥ असाकल्ये - किंचिद्ते । किंचन याति । उपमायाम् - अमिश्चिद्भवान् । अमिरिव देदीप्यत इत्यर्थः । असम्मतैौ- कुल्माषांश्चिदाहर, बुसंचनाहर। न युक्तमेतदित्यर्थः । असाकल्ये प्रायः किंवृतात् परौ । कदाचित्। कर्थचित्। कहिंचित्। कचित्। कुतचित् । एवं कदाचनादिषु विस्मयादिपतीतिः । समुदायाद्विस्मयादिप्रतीतिः । याचिता नैव कुप्यन्ति पुरुषाः केचनैव ते ॥ हेि स्फुटार्थहेत्वोः ।। २८ ॥ स्फुटार्थ - कोह्यबालिशो हस्तगर्त पदगर्त कुर्यात् । हेतै - अमिरत्राऽस्ति, धूमो हि दृश्यते । पूरणे प्रत्युक्तौचाहुः । या हि दीर्धमिताक्षस्य । अकार्षे हि ॥ र्हि स्तोत्रे (मे ?) ।। २९ ॥ स्तो(तो ?)भो विवेकस्याविवर्णस्य चानन्तरम्। (?) नवा अहिंकृत्य सामगीयते । हिंकारः ॥ हू निन्दार्दी ॥ ३० ॥ हू' शी (श्या?) च्या जनतानिन्दा । आहनेऽपि । हृहू नायात यातनाम् ॥ र्ह असमर्ती ॥ ३१ ॥ हैं क एवमाह। 1. ‘ हू शोश्याजनतानिन्दाहानेऽपि हूहू नायात यातनाम ' इति एकाकारेण मातृकायां छिद्यते ।