पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विपयानुक्रमः


प्रथमस्कन्धपरिच्छेद:

१ दशके भगवन्महिमानुवर्णनम्
२ " भगवद्रूपवर्णनं , भगबद्भक्त्युत्पत्त्थादिवर्णनं च
३ " भक्त्तरूपवर्णनं, भक्त्तिप्रार्थना च



अथ द्वितीयस्कन्धपरिच्छेदः


४ " अष्टाङ्गयोगवर्णनं, योगसिद्धिवर्णनं च.
५ " विराट् पुरुषोत्पत्तिप्रकारवर्णनम्.
६ " विराड्देहस्य जगदात्मत्ववर्णनम्
७ " हिरण्यगर्भोत्पत्तिवर्णनं, हिरण्यगर्भतपश्चरणवर्णनं, बैकुण्ठवर्णनं,
    भगवत्स्वरूपसाक्षात्कारवर्णनं, भगवदनुग्रहवर्णनं च.


अथ तृतीयस्कन्धपरिच्छेदः.
८ " प्रलयवर्णनं, जगत्सृष्टिप्रकारवर्णनं च.
९ " जगत्सृष्टिप्रकारवर्णनम्
१० " सृष्टिभेदवर्णनम् .
११ " सनकादीनां वैकुण्ठप्रवेशवर्णनं, जयविजयशापवर्णनं,
   हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनं च.
१२ वराहावतारवर्णनं, भूम्युद्धरणवर्णनं च.