पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३ दशके हिरण्याक्षयुद्धवर्णनं, हिरण्याक्षवधवर्णनं, यज्ञवराहस्तुति
वर्णनं च.
१४ -- ” कपिलोपाख्यानम्.
१५ -- "


अथ चतुर्थस्कन्धपरिच्छेदः

१६ " नरनारायणचरितवर्णनं, दक्षयागवर्णनं च.
१७ " ध्रुवचरितवर्णनम् .
१८ " पृथुचरितवर्णनम् .
१९ " दक्षोत्पत्तिप्रसङ्गवर्णनं, दक्षोत्पत्तिवर्णनं च.


अथ षञ्चमस्कन्धपरिच्छेदः
२० " ऋषभयोगिचरितवर्णनम्
२१ " जम्बूद्वीपादिषु भगवदुपासनाप्रकारवर्णनम्



२२ " अजामिलोपाख्यानम्.
२३ " चित्रकेतूपाख्यानं, मरुदुत्पत्तिवर्णनं च.


अथ सप्तमस्कन्धपरिच्छेदः

२४ " प्रह्लादचरिते नृसिंहाविर्भावप्रसङ्गवर्णनम् .
२५ " प्रह्लादचरितवर्णनम् .