पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[स्कन्धः - १
नारायणीये

चिदानन्दाद्वैतवाक्यरूपं मोक्षमपि ददातीत्यर्थः । अतः अस्मान्मोक्षादपरं जीवैः किं प्रार्थ्यं, न किमपीत्यर्थः । अथवा अतः अस्या आदिमध्यावसानेऽपि सुखरूपाया भक्तेः अपरं ज्ञानादि कि प्रार्थ्यं, न प्रार्थनीयमेवेत्यर्थः ॥ ६ ॥

 एवं प्रेमलक्षणां भक्तिं स्तुत्वा स्वस्य तस्यामनधिकारमनुसन्दधानस्तत्साधनरूपां क्रियात्मिकां भक्ति प्रार्थयते-

विधूय क्लेशान मे कुरु चरणयुग्मं धृतरसं
 भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मृर्त्यालोके नयनमथ ते पादतुलसी-
 परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ७ ॥

 विध्येति । क्लेशान् रोगान् बाह्यानाभ्यन्तरान् वा विधूय मे चरणयोर्युग्मं भवत्क्षेत्रप्राप्तौ धृतरसं सञ्जातकौतुकं कुरु, अन्यथा कौतुके सत्यपि त्वत्क्षेत्रगमनप्रदक्षिणादेरशक्यत्वात् । करं करयुगलमपि च ते पूजनस्य विधिर्व्यापारः तस्मिन् धृतरसं कुरु । नयनद्वयमपि भवतः पूर्वोक्ताया मूर्तेरालोके दर्शने धृतरसं कुरु । अथ ते तव श्रीपादे [१]ऽर्चितायास्तुलस्याः परिघ्राणे घ्रा[२]णं घ्राणेन्द्रियं धृतरसं कुरु । श्रवणं श्रोत्रेन्द्रियमपि ते चारुणि मनोहरे चरिते स्तुतौ धृतरसं कुरु ॥ ७ ॥

 अनन्तरं स्मरणं प्रार्थयते -

प्रभूताधिव्याधिप्रसमचलिते मामकहृदि
 त्वदीयं तत्र रूपं परपरसचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितवहुहर्षानिवहो
 यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ८ ॥

 प्र॒भूतेति । प्रभूतै रूढपदैः आधिभिरान्तरैर्व्याधिभिर्बाह्यैश्च प्रसभं बलात् चलिते शरीरादियोगक्षेमैकव्याप्टते मामकह्टदि मदीये हृदये त्वदीयं 'सत्त्वं यत्तद् (दशकं १. क्ष्लो. ३) इत्यारभ्य त्रयोदशभिः[३] क्ष्लोकैर्वर्णितं परमरसचिद्रूपं परमरसः परमानन्दश्चासौ चिद् ज्ञानं च, तन्मयं रूपमुदियात् । यथा तरणिमण्डलमु-


  1. 'दा' ख. पाठः.
  2. 'घ्राणे' क. पाठ:.
  3. 'शक्ष्लो' ख. पाठः.