पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १०० ]
३७५
केशादिपादवर्णनम् ।


तारैश्च स्फीतम् इदं स्तोत्रम् इह वक्तृश्रोतृणाम् आयुरारोग्यं चान्ते सौख्यं मोक्षं व कुरुताम् ॥ ११ ॥ ३८ ॥

इति केशादिपादवर्णनं शततमं दशकं सैकम् ।

श्रीभागवततव्घाख्यादृष्टानर्थाः पदान्यपि ।
स्तोत्रव्याख्यानरूपेण रचितानि परं मया ॥
यन्नाम्ना सम्मतं स्तोत्रं जनानामन्तरान्तरा ।
ताभ्यामेव हृदिस्थाभ्यां मया नेयं कृता कृतिः ॥

इति नारायणीयस्तोत्रव्याख्यायां

भक्तमियाख्यायां

द्वादशस्कन्धपरिच्छेदः ।

आदितः क्ष्लोकसंख्या १०३६.

समाप्तश्चार्य ग्रन्थः ।


शुभं भूयात् ।