पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९९]
३६९
भगवन्महिमानुवर्णनम् ।


 हे लोका इति । हे लोकाः ! जनाः ! यो विष्णुः एतत् परिदृश्यमानं भुवनमजनयत्, तं विष्णुं यूयं किं न जानीथ । किञ्च, युष्माकमन्तरस्थं शरीरान्तर्भूतमपि तदपरं तस्मादन्यत् संसारधर्मयुक्तं विष्णुरूपं विद्यते । अहो तदपि न जानीथ । किमिति न जानीमः, तत्राह - नीहारेति । आवरणशक्त्या हिमतुल्यया मायया परिवृतं व्याप्तं मनो येषां तथाभूताः सन्तः नामरूपैर्मोहिता मिथ्याभूतेषु शरीरादिष्व हं[१]ममेत्यभिमन्यमानाः प्राणानामिन्द्रियाणां प्रीतिरेवैका प्रधानभूता तया तृप्ताः अत एव स्वर्गादिसुखेच्छया मखपराः काम्यकर्मपराः चरथ । हन्त अहो कष्टं मुकुन्दे मोक्षप्रदे विष्णौ नेच्छा ॥ ७ ॥

 अथामूर्तां विश्वमूर्तेर्मूर्तिमनुसन्धत्ते –

मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्ण विश्वं
 तत् मोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरेऽषि ।
भूतं भव्यं च सर्व परपुरुष! भवान् किञ्च देहेन्द्रियादि-
 प्वाविष्टो युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ ८ ॥

 मूर्ध्नामिति । त्वं विराडभिमानी मूर्ध्नामक्ष्णां पदानां च सहस्राणि वहसि । ब्रह्माण्डानामनेकत्वात् तत्स्थसत्यलोकादिरूपाणां मूर्धादीनामनेकत्वम् । ततो विश्वं ब्रह्माण्डं सम्पूर्य व्याप्य तद् ब्रह्माण्डं प्रोत्क्रम्य[२] अतिक्रम्य तिष्ठन्नपि परिमितविवरे अतिसंकुचिते चित्तान्तरे हृदयाकाशे भासि । हे परमपुरुष! भूतं भव्यं सर्वे भवांश्चैव । किञ्च, देहेन्द्रियादिष्वाविष्टो यस्त्वं विषयरसान् भुङ्क्षे, स त्वमेव तस्मादुद्गतत्वादमृतसुखस्य परमानन्दस्य रसं चाप्यनुभुङ्क्षे ॥ ८ ॥

यत् तु त्रैलोक्यरूपं दधदपि च ततोनिर्गता[३]नन्तशुद्ध-
 ज्ञानात्मा वर्तसे त्वं तब खलु महिमा सोऽपि तावा[४]न् किमन्यत् ।
स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं
 भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ ९ ॥


  1. 'हेमल्यैवाभि’ क. पाठः.
  2. 'स्य ति' क. पाठः.
  3. 'तोऽनन्त । शु' व्याख्यानुझारी पाठः.
  4. 'वत्' व्याख्यानुसारी पाठः.