पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
[स्कन्धः - १२
नारायणीये


 किञ्च,

त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
 त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् ।
तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रम[१]क्रान्तविश्वं
 त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ ९ ॥

 त्रैलोक्यमिति । इदं त्रिगुणमयं सत्त्वरजस्तमस्तारतम्येन विलक्षणं त्रैलोक्यं भावयन्तं नियमेन सृजन्तं व्यक्षरस्य प्रणवस्य एकं प्रधानं वाच्यम् अभिधेयं त्रीशानां त्रिमूर्तीनाम् ऐक्यं स्वरूपं यस्य तम् । 'ब्रह्मा विष्णुश्च रुद्रश्च परस्यैव विभूतयः” इति वचनात् । त्रिभिर्निगमैः त्रय्या गीयमानं प्रतिपाद्यमानं रूपं यस्य । तिस्रोऽवस्थाः जाग्रत्स्वप्नसुषुप्तयः, ता वेत्तीति विदन् अवस्थात्रयसाक्षी तम् । कृतयुगे प्रजानां कृतकृत्यतयावतारप्रयोजनाभावादितरेषु त्रिषु त्रेताद्वापरकलियुगेषु जनिम् अवतारं जुषत इति तथा । त्रिभिः क्रमैः पदविक्षेपैः क्रान्तम् आक्रान्तं विश्वं येन । त्रैकाल्ये भूतभविष्यद्वर्तमानेषु कालेषु भेदहीनम् अद्वितीयं, जायतेऽस्तीत्यादिषड्भावविकारहीनं वा । एवम्भूतं त्वाम् अहमनिशं त्रिभिर्योगभेदैः कर्मज्ञानभक्तियोगैः भजे ॥ ९ ॥

 किश्च,

सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
 निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् ।
निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त-
 र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ १० ॥

 सत्यमिति । तव तद्वपुः स्वरूपं जयति आविर्भूतनिरतिशयोत्कर्षे प्रकाशते । सत्यादीनि वपुर्विशेषणानि | सत्यं परमार्थसत्यम् असतः सत्ताप्रदत्वात् । विबुद्धं स्वप्रकाशसिद्धम् । मुक्तावस्थाया जन्यत्वे[२]ऽसत्यत्वप्रसक्तेः नित्यमुक्तम् । निरीहं


  1. 'मा' क. ग. पाठ:.
  2. 'त्वेऽनित्य' क. ग. पाठ:.