पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
[स्कन्धः - ११
नारायणीये


पुष्टिरिति । पूर्वपंक्षप्रतिपदमारभ्य क्रमाद् दूर [१] स्थितस्यादित्यमण्डलस्य पञ्चदशः पञ्चदशो भागो जलमये चन्द्रमण्डले प्रतिबिम्बितो दृश्यते । ते प्रतिबिम्बाश्चन्द्रस्य कला इत्युच्यन्ते । यथा तासामेव पुष्टिं नष्टिं च विद्यां, न शशिनः, तद्वत् तनोरेव जन्मास्तित्व विपरिणामविवृद्ध्यपक्षयविनाशरूपाः षड् भावविकाराः, न त्वात्मन इति विद्यामित्यर्थः । आदित्यदृष्टान्तेनावगन्तव्यमाह—तोयादीति । यथैको [२] मार्तण्डोऽनेकेषु घटोदकादिषु व्यस्तोऽनेको दृश्यते, तद्वत् तनुषु सर्वशरीरेषु आत्मन उपाधिभेदेन भेदप्रतीतावप्येकतामपि[३] च विद्याम् । त्वत्प्रसादादिति सर्व [४]त्र योज्यम्॥

स्नेहाद् व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं
 प्राप्तं प्राश्नन् सहेय[५] क्षुधमपि शयुवत् सिन्धुवत् स्यामगाधः ।
मा पतं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी
 भूयासं किन्तु तद्वद् धनचयनवशान्माहमीश! प्रणेशम् ॥ ५॥

 स्नेहादिति । स्नेहः सन्तापहेतुरिति कपोताद् ग्राह्यमित्याह —स्नेहादिति । व्याधेन लुब्धकेन अस्तेषु निगृहीतेषु पुत्रेषु प्रणयेन मृतो यः कपोतः स इवाचरतीति तथा । कश्चिद् वनेचरो नीडान्तिके सञ्चरतः पक्षिणो जालमातत्य प्रतिपालयामास । तत्र प्रथममजानन्तः कपोतशिशवो जालेनाबृताः। तान् दृष्ट्वा कपोती च दुःखेनापतत् । कपोतश्च पुत्रभार्याविलपनविचेष्टनादिदर्शनजनितदुःखप्रणयकरुणान्धधीः स्वयमपि विलपन्नपायमगमत् । एवं मा भूवमिति भावः । अजगरादुपदेष्टव्यमाह — प्राप्तमिति । शयुः अजगरः तद्वत् प्राप्तं प्राश्नन् यथालब्धेन शरीरनिर्वाहमात्रं कुर्वन् क्षुधं सहेय सोढुं शक्तो


 * नशर्लुङि पुषादित्वादङ् । 'नशिमन्योरलिट्येत्वमिति भाष्यवार्तिकादत एत्वम् । छन्दोग्रहणं तु वाक्यभेदेनामिपचोरेव सम्बध्यते, 'अनेशद् मेनकाम्' इत्यादिलक्ष्यानुरोधादिति वृत्त्यनुसारेणेदम् ।


  1. 'रदेशस्थि' क. ग. पाठः
  2. कोऽपि मा' ग. पाठः.
  3. 'पि वि' क.ग. पाठः.
  4. 'र्ववाक्यशेषः' क. ग. पाठः,
  5. 'यं' क. पाठ:.