पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
[स्कन्धः - १०
नारायणीये


 तं चेति । त्रिमूर्त्यतिगतं मूर्तित्रयात् प[१]रं तं शैवानामीश्वरशब्दवाच्यं परं ब्रह्माण्डाद् बहिष्ठं पुरुषम् एकांशेन पुरं ब्रह्माण्डं प्रविश्य च स्थितम् अन्तर्गतानेकब्रह्माण्डं त्वां खलूपासनविधौ शैवान् प्रति शर्वात्मना शिवस्वरूपेणापि शंसन्ति पौराणिकाः। सर्वमयत्वहेतोरिति । तव त्रिमूर्त्यधिष्ठानत्वात्[२] तदपि नात्यन्तमयुक्तमित्यर्थः । तदपि तथापि स्वतः परमार्थतस्त्वद्रूपमेव तद्, न ब्रह्मशिवयोरित्यत्र बहु नः प्रमाणमिति । श्रुतिपुराणवचनप्रत्यक्षादिप्रमाणानि बहूनि सन्तीत्यर्थः । श्रुतिस्तावत् पुरुषसूक्तादौ । 'क्केहग्विधाविगणिते[३] त्यादीनि पुराणबचनानि । एवंरूपस्यार्जुनादिभिर्हष्टत्वात् प्रत्यक्षमपि प्रमाणमित्यलम् ॥ ४ ॥

श्रीशङ्करोऽपि [४] भगवान् सकलेषु तावत्
 त्वामेव मानयाति यो न हि पक्षपाती ।
त्वन्निष्ठमेव स हि नामसहस्रकादि
 व्याख्यद् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥५॥

 श्रीशङ्कर इति । किञ्च श्रीशङ्करः भगव [५]त्पादाचार्यः । त्वान्निष्ठं विष्णुपरम्। नामसहस्रकादीति | आदिशब्देन श्रीगीतादि गृह्यते[६] । सोऽपि तदुभयमपि शिवपरतया व्याख्यातुं शक्यमपि विष्णुपरतयैव व्याख्यातवान् । अन्ते च भवत्स्तुतिपरः श्रीमत्पादादिकेशस्तुतिं कुर्वन् गतिं मोक्षं गतः, न तु शिवस्तुतिपरः ॥ ५॥

 सकलेषु त्वामेव मानयतीति यदुक्तं, तदेवाह-

मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र-
 स्यादौ कलायसुषमं सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
 त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ६ ॥


  1. ‘रं गतं शै’ क. पाठः., 'रतः शै'ख. पाठः.
  2. 'द्धेतो: त' क.ग. पाठः.
  3. 'ताण्डपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वमि' त्या (श्री. भा. १०.१४. ११) क. ग. पाठ:.
  4. 'हि' क. घ. ङ. च. पाठ:.
  5. 'वान् । त्व' क. पाठः., 'वत्पादः । त्व' ग. पाठः.
  6. ’ते । क्ष्रीशङ्कराचार्यो हि सहस्रनामगीतादिकं शि' क. ग. पाठः.