पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४३]
१६९
तृणावर्तवधवर्णनम् ।


 तावदिति । विदूरं दूरादेवोपकर्णितेन घोरघोषेण व्याजृम्भिन्या प्रवृद्धया पांसुपटल्या च परिपूरिता दशाशा येन । वात्या वातसमूहस्तद्वपुस्तृणावर्ताख्यो जनानां मानसहारी त्वं, तं त्वामेव जहार ॥ २ ॥

उद्दामपांसुतिमिराहतदृष्टिपाते
 द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालकस्य किमिति त्वदुपान्तमाप्ता
 माता भवन्तमविलोक्य भृशं रुरोद ॥ ३ ॥

 उद्दामेति । उद्दामाभ्यां पांसुतिमिराभ्यामाहतो दृष्टिपातो यस्य । अतः किमपि द्रष्टुमकुशलेऽसमर्थे बालकस्य किं जातमिति ॥ ३ ॥

तावत् स दानववरोऽपि च दीनमूर्ति-
 र्भावकभारपरिधारणलूनवेगः ।
सङ्कोचमाप तद्नु क्षतपांसुघोषे
 घोषे व्यतायत भवज्जननीनिनादः ॥ ४ ॥

 तावदिति । दीनमूर्तिः क्षीणशरीरः । भावत्को भवदीयो भारो गुरुत्वं तस्य परिधारणेन लूनवेगो नष्टगमनवेगः सङ्कोचं निश्चेष्टतामाप । तदनु अनन्तरं क्षता नष्टाः पांसवो घोषश्च यस्मिन् तस्मिन् घोषे व्रजे व्यतायत व्याप्तोऽभूत् ॥ ४ ॥

रोदोपकर्णनवशादुपगम्य गेहूं
 क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु-
 स्त्वय्यप्रमुञ्चति पपात वियप्रदेशात् ॥ ५ ॥

 रोदेति। यशोदाया रोदोपकर्णनवशात् तस्या गेहमुपगम्य । कण्ठे बाहुभ्यां बद्धं त्वां मुमुक्षुः । दीनः क्षीणजीवितः ॥ ५ ॥

रोदाकुलास्तदनु गोपगणा बहिष्ट-
 पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।