पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३५]
१४५
श्रीरामचरितवर्णनम् ।

सन्देशं चाङ्गुलीयं पवनसुतकरे मादिशो मोदशाली
 मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासैः ॥ २ ॥

 सुग्रीवेणेति । अनुजस्य लक्ष्मणस्योक्त्या सुग्रीवेण सहाभियता [१]भिगच्छता । ऋक्षाणां वाहिनीम् । ममार्गे अन्विष्टा ॥ २ ॥

त्वद्वार्ताकर्णनोद्यद्रुरुदुरुजवसम्पातिसम्पातिवाक्य-
 प्रोत्तीर्णार्णोघिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढवन्धो दशास्यं
 दृष्ट्वा ष्टष्ट्वा च लङ्कां झटिति स हनुमान मौलिरत्नं ददौ ते ॥ ३ ॥

 त्वदिति । रामायणा[२]कर्णनेन सञ्जातपक्षस्य उरुजवसम्पातिन उपर्युड्डीय सीतां दृष्टवतः सम्पातेर्वाक्येन । प्रक्षुद्य चूर्णांकृत्य । अक्षक्षपणेनाक्षकुमारवधेन प्रसिद्धो रणो यस्य । सोढः शापस्मरणान्मर्षितो बन्धो येन ॥ ३ ॥

त्वं सुग्रीवाङ्गदादिप्रबलकपिचमृचक्रविक्रान्तभूमी-  चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजा श्रीयमाणः । तत्प्रोक्तां शत्रुवार्ता रहसि निशमयन् प्रार्थनापार्थ्यरोप-  प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥ ४ ॥

 त्वमिति । पारेजलधिं जलधेः पारे । प्रार्थनाया आपार्थ्ये वैफल्यम् । प्रास्तस्य प्रक्षिप्तस्य ॥ ४ ॥

कीशैराशान्तरोपाह्टतगिरिनिकरैः सेतुमाधाप्य यातो
 यातून्यामर्घ दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।
व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
 वेगानागाखवद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ ५ ॥

 कीशैरिति । व्याकुर्वन् प्रकाशयन् ॥ ५ ॥

सौमित्रिस्त्वत्र शक्तिप्रवृतिगलदसुर्वातजानीतशैल-
 घ्राणात् प्राणानुपेतो व्यकृणुत कुसृति ज़्लाघिनं मेघनादम् ।


  1. ‘तामभिगच्छताम्’ क. ग. पाठः.
  2. 'णानुक' ख. पाठः.