पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[स्कन्धः - ९
नारायणीये


भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
 सायुज्यमाप च स मां पवनेश! पायाः ॥ १० ॥

 राजेति । राजा एकसमामेकसंवत्सरमनाश्वान् अनश्नन्नब्भक्षो भूत्वा मुनिं प्रतीक्ष्य प्रतिपाल्य साधु सम्भोज्य तच्छेषं स्वयं भुक्त्वा विसृजन्ननुज्ञाय ततोऽपि पूर्वस्मादपि त्वयि रतो भक्तोऽभूत् । अन्ते सायुज्यं मोक्षं चाप ॥ १० ॥

इत्यम्बरीषचरितवर्णनं त्रयस्त्रिशं दशकम् ।


 अथ श्रीरामचरितं प्रस्तौति -

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
 पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्रयम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
 रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि[१] शत्रुघ्ननाम्ना ॥ १ ॥

 त्वं श्रीहरिरेव रामो जात इत्युक्तम् । तदुपपादयति-

कोदण्डी कौशिकस्य ऋतुवरमवितुं लक्ष्मणेनानुयातो
 यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।
नृणां त्राणाय वाणैर्मुनिवचनवलात् ताटकां पाटयित्वा
 लब्ध्वास्मादत्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यम् ॥ २ ॥

 कोदण्डीति । बाल्य एव दुष्टनिग्रहशिष्टपरिपालनसज्जनबहुमानादिः केवलमनुष्यसम्बन्धी न भवतीति भावः ॥ २ ॥

 अपिच, मुनिपत्न्याः शापमोक्षो महेश्वरचापखण्डनादि चास्य विष्ण्वंशत्वं प्रकटयतीत्याह

मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
 कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनु[२]रवनिसुतामिन्दिरामेव लब्ध्वा
 राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ३ ॥


  1. 'थ' क. पाठः.
  2. 'म' क. ख. पाठः.