पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८७ दशके कुचेलोपाख्यानम्.
८८ " अर्जुनगर्वापनयनवर्णनम् .
८९ " वृकासुरवधवर्णनं, मूर्तित्रितये भगवतः श्रैष्टयवर्णनं च.
९० " आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् .



अथ एकादशस्कन्धपरिच्छेदः.
९१ " भक्तेरेव निःश्रेयसावाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कार्यवर्णनं च.
९२ " कर्ममिश्रभक्तिस्वरूपवर्णनम्,
९३ " पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् .
९४ " तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, बन्धमोक्षस्वरूपवर्णनम्, अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनं च.
न्दापूर्वकं भक्त्तिप्रार्थनावर्णनं च
१५ " भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम्.
१६ " भगवद्विभूतिवर्णनं, कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं, चित्तोपशमप्रार्थनावर्णनं च.
१७ " उत्तमभक्तिप्रार्थनावर्णनम् .




अथ द्वादशस्कन्धपरिच्छेदः.

९७ " मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च.
९८ " सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् .
९९ " भगवन्महिमानुवर्णनम् .
१०० " केशादिपादवर्णनम् .