पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ दशके रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं,
        प्रणयकोपवर्णनं, भगवत्कृतसान्त्वनवर्णनं च.
६९ " रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णनम्,
७० " सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं, शङ्खचूडवधवर्णनं,
     वृषभासुरवधवर्णनं च.
७१ " केशिवधवर्णनं, व्योमासुरवधवर्णनं च.
७२ " अक्रूरस्य गोकुलयात्रावर्णनं, वृन्दावनप्राप्तिवर्णनं, भगवत्समागमवर्णनं, भगवत्कृतसत्कारादिवर्णनं च.
७३ " भगवतो मथुराप्रस्थानवर्णनं, यमुनाजले अक्रूरस्य भगवत्स्वरूपसाक्षात्कारादिवर्णनं च.
७४ " भगवतो मथुरापुरीप्रवेशवर्णनं, रजकनिग्रहवायकमालाकारानुग्रहवर्णनं, कुब्जानुग्रहवर्णनं धनुश्शालायां
     धनुर्भङ्गादिवर्णनं च.
७५ " कुवलयापीडवधवर्णनं, भगवतो मल्लरङ्गप्रवेशवर्णनं, मल्लयुद्धवर्णनं, मल्लवधादिवर्णनं, कंसवधवर्णनं
     च.
७६ " उद्धबदूत्यवर्णनम्.
७७ " सैरन्ध्रयाम् उपक्ष्लोकोत्पत्तिवर्णनं, जरासन्धादियुद्धवर्णनं, मुचुकुन्दानुग्रहवर्णनं च.
७८ " द्वारकावासवर्णनं, रुक्मिणीपरिणये भगवतः कुण्डिनप्राप्तिवर्णनं च.
७९ " रुक्मिणीपरिणयवर्णनम् .
८० " स्यमन्तकोपाख्यानम् .
८१ " सुभद्राहरणवर्णनं, कृष्णस्य महिष्यन्तरपरिग्रहवर्णनं, नरकासुरवधादिवर्णनं च.
८२ " उषापरिणयवर्णनं, बाणासुरयुद्धवर्णनं च
८३ " पौण्ड्कवधवर्णनं, काशिपुरीदाहवर्णनं, बलभद्रप्रतापवर्णनं च.
८४ " समन्तपञ्चकयात्रावर्णनम् .
८५ " जरासन्धबधवर्णनं, युधिष्ठिरराजसूयवर्णनं च.
८६ " साल्वादिवधवर्णनं, भारतयुद्धोपक्रमवर्णनं, भारतयुद्धवर्णन च.