पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १५]
८७
कपिलोपाख्यानम् ।


चोऽप्यर्थे । सोऽपि काले पुण्यक्षये सति निपतति पुनरावर्तते । दक्षिणाध्वोपगामी धूमादिमार्गगमनशीलः । धूमादिमार्गगमनागमनप्रकारश्चेत्थं–केवलकान्यकर्मकृज्जीवः प्रारब्धावसाने चक्षुरादीन्द्रियद्वारा लिङ्गशरीरेण निर्गच्छति । तं च धूमाभिमानिनी देवता राज्यभिमानिदेवताहस्ते प्रयच्छति, रात्रिकालाभिमानिनी देवता कृष्णपक्षाभिमानिदेवतायै, सा च दक्षिणायनषण्मासाभिमानिन्यै । सा च पितृलोकमार्गेणाकाशे चन्द्रमसं सन्निधापयति । तत्र यावत्सुकृतावसानं स्वर्गसुखमनुभूय भूमौ पतिष्यन् प्रथममाकाशमार्गे पतित्वा ततो वायुधूमाभ्र[१]वृष्टिक्रमेणौषधीषु पतति[२] । ओषधीभ्यः अन्नमन्नाद्रेतो भूत्वा स्त्रीयोनिं गतः शरीरी भवतीति । यदि पुण्यशेषस्तर्हि ब्राह्मणोंदियोनौ, पापशेषस्तर्हि चण्डालादियोनौ च जायते । तर्हि किं कुर्वनुत्तरायणमार्गेण यातीत्यत आह-मयीति । मयीश्वरे निहितं समर्पितम् अकामं काम्यनिषिद्धव्यतिरिक्तं कर्म नित्यनैमित्तिकप्रायश्चित्तोपासनरूपम् | तुरेवार्थे । उदक्पथार्थमार्क्चिरादिमांर्गप्राप्तिफलकमिति यावत् ॥ ८ ॥

 अथ भगवत्प्रयाणं देवहूतेर्मोक्षप्राप्तिं चैकेन क्ष्लोकेनाह-

इति सुविदितवेद्यां देव! हे देवहूतिं
 कृतनुतिमनुगृह्य त्वं गतो योगिसङ्गैः ।
विमलमतिरथासौ भक्तियोगेन मुक्ता
 त्वमपि जनहितार्थ वर्तसे प्रागुदीच्याम् ॥ ९ ॥

 इतीति । सुविदितं सम्यगवघृतं वेद्यं वस्तु ब्रह्म तत्प्राप्तिसाधनं च यया ताम् । अथ त्वद्गमनानन्तरम् । असौ देवहूतिः । त्वमपि कपिलोऽपि जनहितार्थे त्रैलोक्यरक्षायै प्रागुदीच्यां दिशि वर्तसे ॥ ९ ॥

 अथ कापिलमुपसंहरन् भक्तिं प्रार्थयते-

परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
 सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदास खलु दृढं त्वं तद् विधूयामयान् मे
 गुरुपवनपुरेश! त्वय्युपाधत्स्व भक्तिम् ॥ १० ॥


  1. ‘भ्रमेघवृ’ क. पाठः.
  2. ‘ति । अभ्रं जलं बि(भ्रति ? भर्ति) वर्षति मेघ इति भेदः । ओ' क. पाठः.