पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ नानार्थार्णवसंक्षेपे व्याकीर्णमाल्यकबरां कबरीमिति सत्कवेः । वाक्ये कबरशब्दस्य चिन्त्योऽर्थोऽथ करम्भवाक् ॥ ४०७ ॥ पुंसि स्याद् दघिमिश्रेषु सक्तुषु स्त्री पुनर्भवेत् । करम्भी पात्रभेदेऽथ करभो गर्दभे द्वयोः ॥ ४०८ ॥ उष्ट्रस्य च शिशौ पाणेर्मणिबन्धकनिष्ठयोः । मध्ये स्यात् कर्तनं तु क्की छेदने सूत्रसर्जने ॥ ४०९ ॥ अश्वस्य धूलिलुठने कर्तनी तु स्त्रियामियम् । नापितस्योपकरणे क(र्तृ? त्रि) काख्येऽथ नपुस्त्रियोः ॥ ४१० ॥ कर्तना कर्तयत्यर्थे स्यादर्थेदं नपुंसकम् । करणं कारणे काये साधने कर्मणीन्द्रिये ॥ ४११ ॥ क्षेत्रेऽपि साधकतमे नाट्यगीतिप्रभेदयोः । रतबन्धे तथा ज्योतिः शास्त्रज्ञानां च कुत्रचित् ॥ ४१२ ॥ ग्रहवारेक्षणोपायप्रभेदे च निरूप्यताम् । स्पृष्टाद्युच्चारणाभेदे योगिपद्मासनादित्रु ॥ ४१३ ॥ मर्त्यजात्यन्तरे तु द्वे शूद्रायां वैश्यसम्भवे । करुणा तु स्त्रियां चित्तवृत्तौ क्लिष्टेषु जन्तुषु ॥ ४१४ ॥ धार्मिकस्य त्रिषु पुनः करुणाविषये तथा । सैरूपे चाथ चदति हर्षनन्दी नपुंसकम् ॥ ४१९ ॥ दैन्ये करुणमित्येतन्ना तु च्छागाख्यपादपे । कर्मण्या तु भृतौ स्त्री स्यात् कर्मसाधौ तु भेद्यवत् ॥ ४१६ ॥ सम्पादिनि च विज्ञेयं कर्मणा स्यान्मनीषिभिः । कट्टुङ्गस्तु द्रुमे टुण्डुसंज्ञे ना द्वे खगान्तरे ॥ ४१७ || १. 'थैतन्न' क. ख. ङ, पाठः, २. 'य' क. ख. ग. पाठः. ३. 'स्व' ङ: च. पाठ '४. 'दु' ङ. पाठः. 'अरोऽस्य वपनं शस्त्र कर्त्रीिकाकर्तनी कृषी (पू. १३८. श्लो.. २६) इति वैजयन्ती