पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । शनैश्चरे च वर्णे च कृष्णे तद्वति तु त्रिषु | अबद्धे चाप्यथासाध्यजिह्वारोगान्तरेऽलसः ॥ ११६ ॥ पादरोगविशेषे च स्यादुष्ट्रस्य ज्वरेऽपि च । आलस्यवति तु त्रि स्यादलसा तु स्त्रियामियम् ॥ ११७ ॥ हंसपाद्यामथाध्वर्यावविनः पुंसि पावके । तथाविधाने गुप्तावप्युदकेऽपि नपुंसकम् || ११८ ।। द्वयोस्तु विहगे भासे मृगे चाथाकृतं नपि । यवव्रीह्यादिसतुषहविष्यजनिते त्रिषु ॥ ११९ ॥ अधरस्तु पुमान् बन्धुसमूहे भूरुहान्तरे । क्ली तु युद्धे द्वयोस्तु स्यान्मातृवाहाख्यजन्तुके ॥ १२० ॥ जलपक्षिविशेषे च स्यादथो अतसः पुमान् । वनस्पतिप्रभेदे स्यादतसी तु स्त्रियामियम् ॥ १२१ ॥ उमासंज्ञे धान्यभेदे वने तु स्याद् नपुंसकम् । अवसं क्ली भवेच्चापे ना पाथेयाशनीयके || १२२ ।। वसाहीने पुनस्त्रिः स्यादबला तु स्त्रियामियम् । तथा चर्वितताम्बूलरसे भार्याग्रजे तु ना || १२३ ॥ बलहीने पुनस्त्रिः स्यादजयस्योत्तरं वचः । अवेलः पुंस्यपालापे स्त्र्यवेला पूगचूर्णके || १२४ ॥ इत्यन्यत्र च वेलाया वेलाहीने तु भेद्यवत् । अलर्कस्तु सितार्के ना क्ली तु तत्फलपुष्पयोः ॥ १२५ ॥ शाकभेदेऽप्यलर्काख्या द्वे तु स्याद् रोहिते शुनि । अलका स्त्री कुबेरस्य नगरे मूर्धजे पुनः ॥ १२६ ॥ 49 कुटिले पुंसि शण्डस्तु स्यादश्वीयं कदम्बके । अश्वानां त्रिस्त्वश्वहिते स्त्री त्वश्वीयाश्वलाञ्छने || १२७ ॥ १. ‘पि’ ङ., ‘भि’ ग. पाठ:. २. 'व' क. पाठ:. ३. 'त्व' स्व. पाठः ४. 'ख्ये' ङ, पाठः,