पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० नानार्थार्णवसंक्षेपे क्लीबं तु द्वारपटले विदण्डे तु त्रिलिङ्गिका । रभसस्त्वाह कल्लोले दण्डिकान्तःकपोलयोः ॥ ३६ ॥ अचलो ना गिरौ विष्णौ पृथिव्यां त्वचला स्त्रियाम् । देव्यां च काञ्चिकस्थालमधितिष्ठति या सदा ॥ ३७ ॥ निश्चले तु त्र्यमात्यस्तु राज्ञो धीसचिवे पुमान् । त्रिस्त्वमाभवजातादावहतं त्रिर्नवांशुके ॥ ३८ ॥ अहिंसितेऽप्यहिंसायां पुनः क्लीबेऽहितः पुनः । ना रिपौ त्रि त्वपथ्येऽथ स्यादषाढा स्त्रियामियम् ॥ ३९ ॥ अब्देवते च नक्षत्रे वैश्वदेवे च भे तथा । तद्युक्ते कालसामान्ये ताभ्यां यज्ञद्विजन्मनाम् (?) ॥ ४० ॥ अग्निचित्येष्टकाभेदेऽप्यथ स्याद् भेद्यलिङ्गकम् । असोढरि तथाषाढायुक्तकालजवस्तुनि ॥ ४१ ॥ अभिज्ञा तु स्त्रियां स्मृत्यां निपुणे त्वभिधेयवत् । अन्नादो ना व्रतान्ताग्नावन्नस्यात्तरि तु त्रिषु ॥ ४२ ॥ मनुष्ये तु द्वयोराह शब्दवेदी धनञ्जयः । अजितस्तु पुमान् विष्णौ दूर्वायामजिता स्त्रियाम् ॥ ४३ ॥ अनिर्जिते पुनस्त्रि स्यादव्यक्तस्तु पुमान् हरौ । परमात्मनि च क्ली तु साङ्ख्यतत्त्वान्तरेऽपि च ॥ ४४ ॥ प्रधानाख्ये त्रिषु पुनरस्पष्टे मूर्ख एव च । रभसस्तु प्रमाद्याह परमात्मन्यमुं नपि ॥ ४५ ॥ अव्ययोऽस्त्री स्वराद्याद्येष्वीश्वरस्य दशखपि । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४६ ॥ स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमित्यपि । एतेषु त्रि तु यस्यास्ति न व्ययस्तत्र वस्तुनि ॥ ४७ ॥ १. 'श' क. ङ. पाठः.