पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । तथा छन्दोविचित्यां च द्व्यक्षरप्रभृतिष्वपि । षड्विंशतौ चच्छन्दस्सु चतुर्वृद्धेषु दृश्यते ॥ २४ ॥ प्रयोगे ब्राह्मणेनोपीस्थानीयां जीयके तथा(?)। त्रिष्वन्तावस्थिते चापि तथैवान्तरवस्थिते ॥ २५ ॥ अरुणा स्त्री विषायां च मञ्जिष्ठात्रिवृतोरपि । क्ली‌ तु तात्रे पुमांस्तु स्यात् सूर्ये सूर्यस्य सारथौ ॥ २६ ॥ शशिजे चाप्युषसि च काण्डर्षिष्वपि केषुचित् । अव्यक्तरागवर्णे च सन्ध्यारागे तु केचन ॥ २७ ॥ लोहितेऽन्यस्तु कपिले त्रि त्वत्र कथिता गुणाः | अव्यक्तरागादयो ये तेषामन्यतमेन यत् ॥ २८ ॥ युक्तं वस्तु भवेत् तत्र निःशब्दे चाजयादयः । अजिरं क्ली शरीरे च विषये चाङ्गणेऽपि च ॥ २९ ॥ शैघ्र्ये च नगरे चास्य प्रयोगोऽर्थान्तरेऽपि च । दृश्यते भारते क्रौञ्चधरणीधरवर्णने ॥ ३० ॥ कुरङ्गारुतनिर्घोषमुद्धान्तसृमराजिरम् । इत्यत्रार्थश्चिन्तनीयोऽथ नद्यामजिरा स्त्रियाम् ॥ ३१ ॥ उमायामपि च प्राह रभसः शब्दवित्तमः | त्रि तु शीघ्रे जर्जरे च स्यादथो अमरा स्त्रियाम् ॥ ३२ ॥ गुडूचीन्द्रपुरीस्थूणास्वमर्तरि तु वाच्यवत् । द्वे तु देवेऽथ पुंसि स्यादररः सोमसंज्ञके || ३३ ॥ यज्ञाङ्गेऽग्नौ च युद्धे तु लोहलोहशलाकयोः । अपि क्लीबं कवाटे तु स्यात् स्त्रीशण्डेऽररी इति ॥ ३४ ॥ आरायामररा स्त्र्येव शीघ्रे स्याद् भेद्यलिङ्गकम् | अर्गला तु न ना द्वारकवाटद्वयबन्धने ॥ ३५ ॥ १. 'पा' ग. पाठः, २. 'यं' ग. पाठः. 3. 'ते' ख. ग. पाठः, ४९