सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अमृतं व्योम्नि देवान्ने यज्ञशेषे रसायने । अयाचिते जले जग्धौ मोक्षेऽन्ने हेन्नि गोरसे ॥ १ ॥ धारोष्णदुग्धेऽप्यमृतौ क्षीरमात्रे धनञ्जयः । एतेष्वर्थेषु जानीयात् क्लीवं वेदे तु पुंस्ययम् || २ || देवे तु द्वे स्त्रियां तु स्यादमृता मद्यभिक्षयोः । आमलक्यां हरीतक्यां गुडूच्यां रभसः पुनः ॥ ३ ॥ मागध्यां चाह सूर्यस्य पुनस्तेषु गभस्तिषु । ये वृष्टिसर्जने प्रोक्ता येषां सङ्ख्या चतुःशती ॥ ४ ॥ त्रिस्त्वप्र(ती?मी)त एकान्तसुन्दरे स्वादुनित्ययोः । हृद्ये चाथाक्षरः पुंसि विरिञ्चे विष्णुखड्गयोः ॥ ५ ॥ क्ली तु वाचि विधौ धर्मे वर्णेऽम्बुतमसोः क्रतौ । अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ ६ ॥ परमाणौ ब्रह्मणि च प्रणवे तु नृशण्डयोः । त्रिस्त्वक्षरितरि स्याच्चाविद्यमानक्षरे तथा ॥ ७ ॥ अनन्तः पुंसि विष्णौ स्यान्नागराजे हलायुधे । क्लीबं तु व्योम्न्यनन्ता तु पौर्णमास्यां मरुद्दिशि ॥ ८ ॥ शारिबाभूमिदूर्वासु विशल्यानाम्नि चौषधौ । दुःस्पर्शे च स्त्रियां भेद्यलिङ्गं त्वन्तवि(सव)र्जिते ॥ ९ ॥ अन्तरं तु नपि प्रत्यासत्तौ मध्यावकाशयोः | तादर्थ्येऽवसरे कालभेदे मन्वन्तराह्वये ॥ १० ॥ विशेषविवरान्तर्धिष्ववसानविनार्थयोः । अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥ १. 'रधे' ङ. पाठः.