पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


नागारथार्णवसंक्षेपे आयतिर्दीर्घतायां स्यात्‌ प्रभावागामिकालयोः | आहतिर्यज्वनां स्याच्च स्रुगासादनकर्मणि ।॥ १० ॥ ताडने चाप्यथालप्तिः कीर्तिता गीत्युपक्रमे | तथैवालपने विद्यात्‌ त्वासन्दीमासनान्तरे ॥ ११ ॥ केचिद्‌ वेत्रासनेऽन्ये तु वदन्त्यासनमात्रके | इन्द्राणी तु शचीदेव्यां रतबन्धान्तरे तथा ॥ १२ ॥ स्रीणां स्यात्‌ सिन्धुवाराख्यवृक्षे च स्यादथोपधा | शब्दस्यान्त्यादलः पूववर्णे च सुपरीक्षणे !। १३ ॥ उपधानक्रियायां चच्छन्दनायां च कीर्तिता माघस्य कोपधेत्यत्र मृग्योर्थ उपधापदे | १४॥ उर्वरा सर्वसस्याढ्यभूमौ स्याद्‌ भूमिमात्रके | ऋच्छरा त्वङ्गुलौ ज्ञेया वेश्यायां चाध कर्णिका ॥ १९ ॥ करिहस्ताङ्गुलौ पद्मकोश्यां च भृषणे । कर्णत्य मध्यमाङ्गुल्यामपि कश्चिदभाषत ॥ १६ ॥ कणिका तिलमण्डे गोधूमे तच्चूर्णके लवे | कलशिर्भेषजस्तम्बे पृश्निपर्णीति विश्रुते ॥ १७ दधिप्रमथनस्थाल्यां स्यात्‌ कृपाण्यां तु कर्तरी । इषोः पुङ्खे च कर्णान्धूः पुनरुत्क्षिप्तिकाह्वये ॥ १८ कर्णभूषणभेदे स्यात्‌ क्णपालयामपि स्मृता | फाकणी मानदण्डस्य माषस्य च पणस्य च। १९ |

तुर्येंशे पादुकायां च कपदोनां च विंशतौ । एकस्मिंश्च कपर्दे स्यादिति प्राहुर्मनीषिणः ॥ २० ॥

1 1, क, 171 ब का 1

१. (दया! ग पाटः,

त व त ति वा 8 0 4


  • ˆ अयरोमिदुरःलःके कोपधा मरणात ' (म. १९. शरो. ५८) हति मापः । उपधा

उष्य; 1 शब्दः पःदभूषणाथको वजयन्यादषु दश्यत । वरहदमिधनि तु कर्णान्दूज्ब्दस्य कणमभूष्षणार्थक-

६ "काणका तिलकण्डेऽद' (ध. २१०. शट. ४) इति नु वजयन्लौ । ® अन्दर


स्वसुष्कम्‌ )