पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । रमतिः स्वर्गसभयोर्लुब्धकस्तु निगद्यते । आर्द्रायां मृगयौ चाथ लोहित्यो दक्षिणाम्बुधौ ॥ १८१ ॥ व्रीहौ च नदभेदे च वञ्चुलस्तु द्रुमान्तरे । तिमिशाख्येऽप्यशोके च वेतसेऽथ वरूथवाक् ॥ १८२ ॥ रथगुप्तौ मृगे चाथ वण्डालः स्यात् खनित्रके । नौकायां शूरयोर्युद्धे वरण्डस्त्वपि संहतौ ॥ १८३ ॥ तृणकाष्ठादिभारे च मुखरोगान्तरे तथा । पुम्बलाख्येऽन्तरावेदौ प्राकारेऽथ वटम्बवाक् ॥ १८४ ॥ शैले च तृणपुञ्जे च वन्दीकस्तु पुरन्दरे । तथैव तोरणस्तम्भे वराणस्तु पुरन्दरे ॥ १८५ ॥ वात्स्यायनमुनौ चाथ व्यवायो मैथुनेऽपि च । व्यवधानेऽथ वहतिः कुटुम्बेऽमात्यपुत्रयोः ॥ १८६ ॥ वहतुस्तु बलीवर्दे कालेऽग्नौ वमथुः पुनः । वमने गजहस्तोत्थशीकरे चाथ वारिदे ॥ १८७ ॥ अमोघ उत्पत्तिक्षेत्रेऽप्युक्तो वावीर इत्यथ । व्यायामः पौरुषे व्यामे स्पर्धायां दुर्गसञ्चरे ॥ १८८ ॥ आकर्षणे च वस्त्रादेः स्याद् दीर्घीकरणेऽपि च । आयासेऽप्यथ विज्ञेयो व्याघातो व्याहतावपि ॥ १८९ ॥ आरग्वधद्रुमे कालयोगभेदे च भाषितः । वाग्योनिर्वचने कल्पे व्याघ्रपात् तु विकङ्कते।।१९०। ऋषिभेदेऽथ विस्रम्भो विश्वासस्नेहयोरपि । स्यात् केलिकलहाभिख्यविप्रलम्भे च संस्तवे । १९१ ॥ १. 'चु' क. ख. ग. पाठः, २. 'न्दि' ख. ग. ङ. पाठ:. २७ ३. 'पी' क., 'डी' इ. पाठः, + 'मुखजः पुनः । पुंहलोऽपि बरण्डोपि' (पृ. १८३. लो, १२५) इति तु वैजयन्ती | '