पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । बज्रे च टङ्कणे क्षारे पलाण्डुस्तु निरूपितः । कन्दभेदे सुकन्दाख्ये दुर्गन्धे त्यक्तभक्षणे ॥ १५८ ॥ दशानामपि तज्जातिभेदानां कुत्रचित् स्मृतः । परिज्वा तु मरुद्वह्न्योश्चन्द्रे प्राग्भारवाक् पुनः ।। १५९ ॥ विज्ञेयो गिरिशृङ्गाग्रे तथैवातिशयेऽपि च । प्रकृष्टासादने तु स्यात् प्रासादो मन्दिरान्तरे ॥ १६० ॥ नृपाढ्यदेवतादीनां प्राणथस्तु प्रजापतौ । मदनाख्यद्रुमे चाथ पार्यरो रभसोदितः ॥ १६१ ॥ भक्तसिक्थे कदम्बस्य केसरे रभसः पुनः । पाटीरो मूलके वङ्गे वातिके लितहन्यपि(?)* ॥ १६२ ॥ केदारे वेणुसारे च प्राह वारिधरेऽपि च । इत्येवं पुलकस्तु स्याच्छत्रस्थास्वणुराजिषु || १६३ ॥ हीरके रभसस्त्वत्र पठति श्लोकमुत्तरम् । कृमिप्रभेदे गल्वर्कमणिदोषप्रभेदयोः ॥ १६४ ॥ रोमाञ्चे हरिताले च रत्नभेदेऽप्यथोदितः । स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ १६५॥ पुद्गलस्तु शरीरे स्यात् परमाणौ तथात्मनि । पुङ्गवस्त्वृषभे पुंसां श्रेष्ठे पुन्नागवाक् पुनः ॥ १६६ ॥ केसराख्यद्रुमे पुंसां श्रेष्ठे जातिफलेऽपि च । पुरन्धिः पुनरिन्द्रे च वरुणे चाथ बण्ठरः ॥ १६७ ॥ करीरकोशे तालस्य पल्लवे रभसोदितः । बिन्दुलस्तु भवेदम्बुवेतसे वेतसेऽपि च ॥ १६८ ॥ १. 'रा' ख., 'ल' ग. पाठः. २. 'च' ग. पाठः. ३. 'शो' क. पाठः. क. ग. ङ. पाठ:. ५. 'हा' ग. पाठः. ६. 'न्ध्री' ग. पाठ:. २५ ४. 'पालिके' + 'पारो भक्तसिक्थे स्यात् कीनाशे राजयक्ष्मणि जराटेऽपि कदम्बस्य केसरे च गदा- न्तरे' इति तु मेदिनी । * 'तितउन्यपि' इति स्यात् । 'पाटीरो मूलके बने तितऔ बार्तिके- ऽम्बुदे' इति हेमचन्द्रः ।