पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२. नानार्थार्णवसंक्षेपे त्रिषु स्याल्लक्षणोपेते भाषाभेदे तु पण्डिताः । नपुंसकं विजानन्ति संसर्षस्तु पुमानयम् ॥ १८८८ ॥ अहीनक्रतुभेदे स्यात् संसृप्तौ च नपि त्वदः । महासर्पसमाख्येषु सामसु स्याद् दशस्वपि ।। १८८९ ॥ सञ्जयस्तु पुमाञ्जेयः पुरुषे भारतश्रुते । क्लीयं तु सामभेदे स्यादिन्द्रन्नरऋचि स्थिते ॥ १८९० ।। विश्वाधनानीत्यारभ्य तथाहीनमखान्तरे । सहस्रं पुनरस्त्री स्याच्छतानां दशके भवेत् ॥ १८९१ ॥ बहुन्यपि सहायस्तु द्वे सख्यौ त्रि तु सेवके । सर्वौघस्तु पुमान् राज्ञां सर्वसन्नहनेऽथ नप् ॥ १८९२ ॥ मधुभेदे समासानां भेदाल्लिङ्गादि योजयेत् । समङ्गस्तु त्रि मङ्गेन सहितेऽथ नृलिङ्गकः || १८९३ ॥ प्राणिद्यूते समङ्गा तु स्त्री नमस्कारिकाह्वये । आनूपवल्लिस्तम्बे स्यात् क्षुद्रेऽथ सचिवः पुमान् ॥ १८९४ ॥ मन्त्रिणि स्यात् सहाये च चेटे चेत्यथ संहृतम् | क्लीबं संवरणे वर्णधर्मभेदे च तत् त्रि तु ॥ १८९५ ॥ तद्वतिच्छादिते चाथ सवनं क्लीलिङ्गकम् । सोमाभिषवणे स्नाने काण्डेऽथो शाकटायनः ॥ १८९६ ॥ आह कालविशेषेऽमुं स्यात् प्रातस्सवनादिषु । यज्ञस्य ना तु यागेऽथ वनेन सहिते त्रिषु ॥ १८९७ ॥ संहारो नरकस्य स्याद् भेदे संहरणे च ना । स्यान्महाप्रलये चाथ स्त्री संहारी कर + + १. 'च त्र्यथ' ङ. पाठ:. ॥ १८९८ ॥ 'सम्धिस्तु कुज्यच्छदिषोः कावातायनिका कला । अपशाला तु संहारी' (पृ. १६३ लो. ३८) इति वैजयन्ती ।