पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः । रोगक्रकचयोश्चाथ कटभेदे कटोलवाक् । तथा वादित्रभेदे च कर्कारस्तु महीरुहे ॥ ७० ॥ नवनीतेन मिश्रे च तक्रे नवविलोलिते । क्षवथुस्तु क्षुते कासे कारुजः पुनरुच्यते ॥ ७१ ॥ नाकौ च कलभे चापि जानीयात् पण्डितो जनः। किरणस्त्वश्वरश्मौ च रश्मौ च कथितो बुधैः ॥ ७२ ॥ किंशारुस्तु शरे धान्यशूके च स्यात् तु कीचकः । वातोद्धूतस्वनद्वेणौ दैत्यभेदे च यः किल ॥ ७३ ॥ स्यालो विराटराजस्य तत्र स्यात् कुडुबः पुनः । परिमाणे पक्षिनीडे कुबेरस्तु द्रुमान्तरे || ७४ ॥ नान्दीवृक्षाह्वये राजराजे च क्षुरकः पुनः । कोकिलाक्षाह्वयस्तम्चे तिलकाख्ये च पादपे || ७५ ॥ कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु । किनारः कुम्भिनरके शिरःकापालसन्धिषु || ७६ ॥ इत्येवं रभसेनोक्तमुर्त्तरार्धं च तद्वचः।

  • कोट्टारो नरके कूपे पुष्करिण्याश्च पाटके || ७७ ॥

खजकस्त्वपि मन्थाने घृते चाप्यथ खर्बरः । भिक्षापात्रे कपाले च करे चाप्यथ खण्डिकः ॥ ७८ ॥ १ 'ती' ङ., 'र्करास्तु' ग. पाठ:. २. 'भी' क. पाठ:. ३. 'व' क. ख. ग. च. पाठ:. ४. 'क्त' क. पाठः. ५. 'थे' ख. ग. घ. पाठ:

  • 'कारुजः कलभे फेने वर्ल्सीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयञ्जाततृणेऽपि च ॥'

इति हेमचन्द्रः । 'कारुजः शिल्पिनां चित्रे वामलूरे गजार्भके' इति मेदिनी । 'कारुज: कलभे नाके' (पृ. २४०. श्लो. १८) इति तु वैजयन्ती । + 'केनार: कुम्भिनरके शिरः कपोलसन्धिषु' इति मेदिनी । ६ कोहारो नागरे कूपे पुष्करिण्याच पाटके' इति तु मेदिनी ।