पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे अथ पुंसि भवेन्मिश्ररसभेदेऽस्य लक्षणम् । लवणोष्णकटुस्वादुतिक्तात्मत्वं त्रिषु त्वदः ॥ १५८७ ।। तद्वति स्यात् तथैवायं वलजातेऽपि ना पुनः । रज्जौ वराट: पद्मस्य बीजकोशेऽप्यधीयते ॥ १९८८ ॥ खड्गभेदेऽपि चैरण्यबीजाभपुलकावलौ । नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥ सेवकेऽथ वरालो ना मिश्रवर्णान्तरे भवेत् । सितपिङ्गाणरूपेऽथ तद्वति त्रिषु सा पुनः ॥ १५९० ॥ वराला हंसकान्तायां स्त्री भैषज्यान्तरे तु नप् | वमनस्तु पुमान् वृक्षे विज्ञेयोऽङ्कोठसंज्ञके || १५९१ ॥ छर्दनार्दनयोस्तु स्यात् क्लीत्येवं रभसोऽपठीत् । वयःस्था तु स्त्रियां ब्राह्मीकाकोल्यामलकीषु च ॥ १५९२ ॥ सूक्ष्मैलायां हरीतक्यां तरुणे त्वभिधेयवत् । व्यलीकस्त्वप्रिये पुंसि स्यादकार्ये च नप् पुनः ॥ १५९३ ॥ पीडायां च विलक्षे चाप्यपराधे विपर्यये । केचित् त्वाहुर्भेद्यलिङ्गमप्रिये व्यञ्जनं पुनः ॥ १५९४ ॥ क्लीबं‌ श्मश्रुणि निष्ठाने चिह्नावयवयोरपि । व्यनक्त्यर्थेऽथ ना यज्ञपशुसंस्कारकर्मणि ॥ १५९५ ॥ अस्त्री हलसमाख्येषु वर्णेषु स्यादथास्त्रियाम् । वलयं कटके ना तु महोदर्याख्यमुस्तके || ११९६ ॥ तथा पश्चिमराश्यर्थे वनजं तु नपुंसकम् । स्यादुत्पलप्रभेदे हि कंसोत्पलमिति श्रुते ॥ १५९७ ॥ पद्मे च स्त्री तु वनजा मुद्गपर्यायौषधौ । रभसस्त्वाह पुल्लिङ्गं मुस्तके शब्दवित्तमः ॥ १५९८ ॥ १. 'मल' ग. पाठः ९. 'हृये ।' च., 'वये ।' क. पाठः क. च. पाठः, ३. 'ले' क. पाठ:.