सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । लोचनं लोचना चेति स्त्रियामेव तु लोचना । विचारोक्ताविदं प्रोक्तं वैजयन्त्यां मनीषिणा ॥ १९७६ ।। लोहलस्तु त्रिरव्यक्तभाषिणि स्यात् पुमान् पुनः । शृङ्खला (वीधा)र्य इत्याह रभसः शब्दवित्तमः ॥ १५७७ ।। लोटना तु स्त्रियां सानुसारवाचि नपि त्वदः । विलोटने लोहितं तु रुधिरे क्ली द्वयोः पुनः ॥ १५७८ ॥ आवतारिकसंज्ञे स्यान्मत्स्यभेदे पुमान् पुनः । रक्तशालौ रक्तवर्णेऽप्यथ स्यात् तद्वति त्रिषु ॥ १५७९ ॥ तत्रापि स्त्र्यर्थवृत्तित्वविवक्षास्ति यदा तदा । लोहिनी लोहिता चेति द्वैरूप्यं लोचकस्तु ना ॥ १९८० ॥ रक्तांशुके मांसपिण्डे नीलिन्यां चर्मणि श्रुवि । अजयस्तु पठत्येनं नीलीरक्तांशुके त्रि तु॥ १९८१ ॥ दुष्टबुद्धावथ प्राह निर्बुद्धावजयस्तथा । स्याल्लोचितर्यथ क्लीबं लोहे स्यात् कांस्यसंज्ञके ॥ १५८२ ॥ लोहजं भेद्यवत् तु स्याल्लोहसम्भूतवस्तुनि | लोमशा तु स्त्रियां मांस्यां लोमशस्तु त्रि रोमशे ॥ १९८३ ॥ वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने । प्रकारे तु स्त्रियां चाह वर्णिकां शाकटायनः ॥ १५८४ ।। त्रिस्तु वर्णयितर्येष वलजा तु स्त्रियामियम् ।' अपूतधान्यराशौ स्याद् रूपवत्यां च योषिति ॥ ११८५ ॥ अना तु पुरगेहादेद्वारे क्षेत्रेऽप्यथापरः । सस्येऽप्याहाथ रभसः क्लीबं युद्धेऽप्यभाषत ।। १९८६ ।। १. 'षु' क. च. पाठः २. 'शं त्रिस्तु रो' क. च. पाठ:. + 'लोहलोsस्फुटवादिनि । शृङ्खलाभार्ये' इति हेमचन्द्रः |