पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । स एवाह नृलिङ्गं तं वेश्यावेश्माब्दवासिनि । राघवस्तु महामत्स्यविशेषे द्वे तथा रघोः ।। १५०६ ॥ वंश्ये द्वे रघुसम्बन्धिमात्रे तु त्रिषु भाषितः । राजीवं त्वम्बुजे क्लीवं त्रिस्तु तद्वर्णवस्तुनि ॥ १५०७ ॥ अजयस्त्वाह राजोपजीविनि द्वे तु मन्यताम् । मत्स्यभेदे पक्षिभेदे मृगभेदे स चेदृशः ॥ १५०८ ॥ हरिणाख्यो राजियुतो राजाई तु नपुंसकम् | कस्तूर्यण्डे मेद्यवत् तु राजयोग्ये स्त्रियां पुनः ॥ १५०९ ॥ राजिका क्षवसंज्ञाके विज्ञेया सर्षपान्तरे । केदारेऽपि च पकौ च राजकं तु नपुंसकम् ॥ १९१० ॥ राजबृन्दे राजितरि पुनस्त्रिरथ राक्षसः | द्वे यातुधाने स्त्री तु स्याद् राक्षसी गन्धवस्तुनि ॥ १५११ ॥ चण्डासंज्ञे त्रिषु पुना रक्षः सम्बन्धिनि स्मृतः । शिशिरर्तुनिशायां तु राजसी स्त्री त्रिषु त्वयम् ॥ १५१२ ॥ रजः सम्बन्धिनि क्ली तु रात्रिजं तारके त्रि तु । रात्रिजाते रामकस्तु मर्त्यजात्यन्तरे द्वयोः ॥ १५१३ ॥ त्रि तु रन्तरि ना तु स्याद् रागवान् पूगपादपे । त्रि तु रागयुते ना तु रुचको भूषणान्तरे ॥ १५१४ ॥ निष्के तु रभसः प्राह मातुलुङ्गाख्यभूरुहे । फले तु तस्य विज्ञेयं नब्लिङ्गं रुचिरः पुनः || १५१५ ।। सुन्दरे भेद्यवच्छन्दोवृत्तभेदे तु सा स्त्रियाम् । रुचिरातिजगत्यां स्यात् तद्द्वृत्तमथ पुंस्ययम् ॥ १५१६ ॥ रुधिरोऽङ्गारके क्ली तु शोणिते कुङ्कुमेऽपि च । रुचिष्यं तु स्वदमाने त्रिः खद्योते पुनर्द्वयोः ॥ १५१७ ॥ १. 'रं'च. पाठ:. २. 'स्व' ग. पाठः, १७९