पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । मांसस्य च स्यान्निष्काथे भेद्यलिङ्गं तु कर्तरि । धातो रसयतेः स्यात् तु रसज्ञे रसिकस्त्रिषु ॥ १४८२ ॥ ना तु मद्यविशेषे स्यादपक्वेक्षुरसैः कृते । रसितं मेघनिर्घोषे रुते च स्यान्नपुंसकम् ॥ १४८३ ॥ त्रिषु त्वास्वादिते चैव स्वर्णादिखचितेऽपि च । वस्त्रनिर्णेजके तु द्वे शुके च रजकस्त्रि तु ॥ १४८४ ॥ मृगाणां स्याद् रमयितर्यथ क्ली रजतं विदुः । पुंस्यप्येके विदू रूप्यहारयोः शोणिते हदे || १४८५ ॥ त्रि तु श्वेतेऽथ रजनं रागद्रव्ये नपुंसकम् । रजनी तु हरिद्रायां स्त्री नील्यां चौषधौ निशि ॥ १४८६ ।। वल्लिभेदे च जतुकृत्संज्ञे क्लीबं तु रञ्जनम् । स्याद् रक्तचन्दने स्त्री तु नीलीति प्रथितौषधौ ॥ १४८७ ॥ मनः शिलायां च ज्ञेया हरिद्रायां च रञ्जनी । स्यात् तु रञ्जयतेरर्थे रञ्जना स्त्रीनपुंसकम् ॥ १४८८ ॥ रसालस्तु पुमानिक्षौ चूते च वरुणद्रुमे । सम्मिश्ररसभेदे च कटुतिक्षाय ॥ १४८९ ॥ त्रि तु स्यात् तद्वति स्त्री तु रसाला पानकान्तरे | अपक्कतक्रं सव्योषेचतुर्जातगुडाकम् ॥ १४९० ॥ सजीरकं रसाला स्यादिति तस्याश्च लक्षणम् । जिह्वायामपि दूर्वायां रभसः प्रोक्तवानिमाम् ॥ १४९१ ॥ रल्लकस्तु पुमाज्ञेयः कम्बले स्याद् द्वयोः पुनः । मृगभेदे रसोनस्तु पुमालॅशुनभेषजे ॥ १४९२ ॥ रसहीने पुनस्त्रि स्याद् रक्ताक्षस्तु द्वयोरयम् । राक्षसे महिषे चापि रभसस्त्वाह शब्दवित् ॥ १४९३ ॥

'भे क. पाठः, २. '६' ग. च. पाठ: