पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । स्यात् पूरयितृपूरित्रोः पूत्यण्डस्तु द्वयोरयम् । क्षुद्रपक्षिविशेषे स्यादण्डकारकसंज्ञके || १२०६ ॥ गन्धकीटे तु रभसः कथयत्यथ पूर्णिका । स्त्री पौर्णमास्यां स्यात् पक्षिजातिभेदेऽप्यथ त्रिषु ॥ १२०७ ॥ परिपूर्णसुखादौ स्याद् बिन्दौ तु पृषतः पुमान् । देहवैकृतभेदे च पृश्निसंज्ञे त्रिषु त्वमुम् ॥ १२०८ ॥ श्वेतबिन्दुयुते प्राह रभसोऽथ द्वयोरयम् । मृगभेदे तस्य चोक्तं लक्षणं प्रकृते मृगे ॥ १२०९ ॥ ताम्रस्तु हरिणः प्रोक्त इत्युक्त्वा हरिणं ततः । शम्बरस्त्वल्पहरिणः पृषतस्तु स बिन्दुमान् ॥ १२१० ॥ इत्येवं पृथुकस्तु स्यात् पुमांश्चिपिटसंज्ञके । भक्षभेदे द्वे तु बाले पदाकुस्तु पुमानयम् ॥ १२११ ॥ ऋषिभेदे गोत्रकृति द्वे तु वृश्चिकसर्पयोः । पेचको ना हस्तिपुच्छमूलोपान्ते द्वयोः पुनः ॥ १२१२ ॥ उलूके पेचिका तु स्त्री पिङ्गलासंज्ञपक्षिणि । पेटकस्तु द्वयोर्वृन्दे पिटके तु पुमानयम् ॥ १२१३ ।। पेलवं तु त्रिषु मृदौ मरिचे तु नपुंसकम् । प्रेरित्वा तु समुद्रे ना स्त्री तु प्रेरित्वरी पुरि ॥ १२१४ ॥ पोगण्डस्तु द्वयोर्यूनि विकलाङ्गे तु भेद्यवत् । मोक्षण्यस्तु स्त्रियो यज्ञकारिणामप्सु कासुचित् || १२१५ ॥ प्रोक्षणं तु वधे यज्ञपशोरभ्युक्षणेऽम्भसा । पौरुषं तु नपि प्रोक्तं पुंसः स्याद् भावकर्मणोः || १२१६ ॥ शौर्ये रेतसि च त्रिस्तु पुंसः सम्बन्धिवस्तुषु । ऊर्ध्वविस्तृतदोःपाणिनृमानेऽथ नृलिङ्गकः ॥ १२१७ ॥ १. 'न्ध' क. न. च. पाठ:. २. 'न्दा' क. ङ. च. पाठः. .३. 'री' ग. पाठः. १५३