सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः प्रियङ्गुस्तु फलिन्यां स्त्री कङ्गुधान्ये च नप् पुनः । कुङ्कुमे पीवरं त्वेतत् स्थूले स्याद् भेद्यलिङ्गकम् ॥ ११८३ ॥ शतावरीति विख्याता यौषधिस्तत्र पीवरी । स्त्रियामथ पुमाज्ञेयः पीतनः पादपान्तरे ॥ १९८४ ।। आम्रातकाख्ये क्लीबं तु हरितालेऽपि कुङ्कुमे । पीनसस्तु प्रतिश्याये नाऽथ मण्डलिसंज्ञिनाम् ॥ ११८५ ॥ षड्ड्विंशतेः सर्पजातिभेदानां स्याद् द्वयोरयम् । एकत्र भेदेऽथ क्लीबं पुराणं पञ्चलक्षणे ॥ ११८६ ।। ग्रन्थभेदे पुमांस्तु स्यात् कार्षिके त्रिश्चिरन्तने । यदा तत्र स्त्रियां वृत्तिः पुराणा च पुराण्यपि ॥ ११८७ ॥ रूपद्वयं तदाऽथ स्याद् विमाने धनदस्य हि । पुष्पकोऽस्त्री द्वयोस्तु स्याद् द्वादशानां तु भोगिनाम् ॥ ११८८ ॥ निर्विषाणामेकजातौ त्रिषु पुष्पितरि स्मृतः । पुष्पाठ्यस्तु स्वयं शीर्णपुप्पमूलफलाशने ॥ ११८९ ॥ व्रतिभेदे त्रिषु पुनः समृद्धे कुसुमैरथ । पुल्कसः स्याद् द्वयोर्मर्त्यजातिभेदे यदुद्भवः ११९० ॥ करण्यामपि चण्डालात् क्षत्रियायां च शूद्रुतः । पुष्करं करिहस्ताये जले वाद्यमुखे युधि ।। ११९१ ॥ खेऽब्जे दिव्यसिधारायां तीर्थभेषजभेदयोः । पटहे मुरवे त्वन्ये पुमांस्त्वा च मारुते ॥ ११९२ ॥ शेषे च शोभने तु स्याद् भेद्यलिङ्गमिति स्मरेत् । पुष्कलं भेयवच्छुद्धे प्रभृते शोभनेऽप्यथ || ११९३ ॥ भिक्षाचतुष्टये च स्यादृषिभेदे च पुंस्ययम् । मुष्ट्यष्टकाष्टके तु क्ली तथा धान्यहिरण्ययोः ॥ ११९४ ॥ १. 'के' ड. पाठ: