पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे स्त्रीनपोस्तितउन्यर्थे तथा चालयतेरपि । रूपे तु तत्र भवतश्चालनं चालना तथा ॥ ७४२ ॥ चित्रकस्तु पुमान् वह्रिसंज्ञायां भेषजौषधौ । तन्मूले च तथैरण्डे द्वे तु राजिलभोगिनाम् ॥ ७४३ ।। त्रयोदशानां भेदानामेकस्मिन् व्याघ्र एव च । क्लीबं तु पुण्ड्रेऽथ पुमान् कालिङ्गाख्यलतान्तरे ॥ ७४४ ॥ चित्रलश्चित्रला तु स्त्री छाग्यां चित्रवति त्रिषु । चित्राङ्गो द्वे व्याघ्रभेदे * पिण्डाकारसमाख्यके || ७४५ ॥ त्रि तु चित्रशरीरे स्याच्चिकुरस्तु पुमानयम् । केशे वृक्षे वृक्षभेदे रभसः प्रोक्तवानमुम् ॥ ७४६ ॥ द्वयोस्तु गृहब स्यात् सरीसृपविहङ्गयोः । चञ्चले च त्रिषु ज्ञेयं युवतीनां विलोचने ॥ ७४७ ॥ ईषन्निमीलिते क्लीबं चिक्कणस्त्वभिधेयवत् । मसृणे ना तु कैट्वाख्यधान्येऽथ चिपिटः पुमान् ॥ ७४८ ॥ पृथुकाह्वयभक्षे स्यात् त्रि तु पिच्छितविस्तृते । चित्रकृत् तु पुमानुक्तस्तिमिशाह्वयपादपे ॥ ७४९ ॥ त्रि तु चित्रकरेऽथ स्त्री चुलुम्पा छागयोषिति । पुमांस्तु गमनेऽथ द्वे चुलुको द्वीपिसंज्ञके ॥ ७५० ॥ व्याघ्रभेदे द्रवाधारप्रसृते तु नरस्त्रियोः । चुलुका रभसस्त्वाह भाण्डभेदे पुमानयम् ॥ ७५१ ॥ इत्येवं चूलिकस्तु स्यात् तिले ना द्वे तु कुक्कुटे । चूलिका तु स्त्रियां जातिच्छन्दोभेदे गजस्य च ॥ ७१२ ॥ १. 'णं त्वभि' ङ. पाठः २. 'ख' ङ. पाठः, ३. 'को' ग. रू. पाठः, 'पिण्डारक' इति स्यात् । 'पिण्डारकस्तु चित्राङ्गो महादंष्ट्र:' (पृ. ६५. लो. ४) इति

  • जयन्ती ।