पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । इत्यथ स्त्री चतुष्की स्यात् ख्याते यवनिकान्तरे । आढ्यानां मशकहरीत्यजयस्त्वाह शब्दवित् ॥ ७३१ ॥ लिङ्गभेदमनुक्त्वैव भवने यष्टिकान्तरे । ना तु सङ्घे चतुर्णां स्यात् लक्षवृक्षे तु दृश्यते ॥ ७३२ ॥ शास्त्रे वररुचेर्ना तु चक्राङ्कः शार्ङ्गधन्वनि । दध्यालीसंज्ञवल्लयां तु चकाङ्का स्त्री द्वयोः पुनः ॥ ७३३ ॥ चक्राङ्गो हंसविहगे चक्राङ्गी तु स्त्रियामियम् । उक्ता कटुकरोहिण्यामथाग्नौ चर्षणिः पुमान् ॥ ७३४ ॥ वध्वां बुद्धौ मनुष्ये च व्यवसाये च ना पुनः । चतुष्पाद् रावणे त्रिस्तु चतुरौ पुमान् पुनः ॥ ७३५ ॥ मयूरे चन्द्रङ्की द्वे तु व्याघ्रेऽथो भेद्यलिङ्गकम् । ज्ञेयं चन्द्रकवत्यर्थे चातुरस्तु पुमानयम् || ७३६ ॥ शकटे चक्रगण्डौ च त्रिस्तुं स्याद् दृष्टिगोचरे | तथा चतुरसम्बन्धिन्याशुकारिण्यथ द्वयोः ॥ ७३७ ॥ चाक्रिको घाण्टिके चापि तैलिके चाप्यथो नपि । प्रकीर्णके चामरं स्यागीबेरे च त्रिषु त्वदः ॥ ७३८ ॥ यत् स्याच्चमरसम्बन्धि तत्र चाम्पेयवाक् पुनः । स्वर्णकिञ्जल्कयोश्चापि तथा चम्पकपादपे || ७३९ ॥ नागकेसरवृक्षे च पुमान् क्लीवं पुनस्तयोः । प्रसवेऽथ बुधैरुक्तञ्चारणो ना कुशीलवे ॥ ७४० ॥ देवजातिविशेषे तु द्वयोः स्त्रीशण्डयोः पुनः । अर्थे चारयतेर्षातोश्चारणा चालनी पुनः ॥ ७४१ ॥ 'ण्डे' ङ. च. पाठ:. २. 'घु' ङ, 'तु' ग. पाठः